Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 166
________________ S a kanda Acharya Shalatan Gyaan पाठः) RECASSECRECASSA दिवसे ॥ नयनेन्द्रियस्य तस्मा-द्विषयप्रमाणं यथा श्रुते भणितम् ॥ आत्मोत्सेधप्रमाणा-मुलानामेकेनापि न युक्तम् ॥]| है (योजितः माइतीति चेत्, न, सातिरेकयोजनलक्ष नयनविषयप्रमाण प्रतिपादयतः सत्रस्याभिप्रायापरिज्ञानात, तथाहि-स्वयं तेजोरूपप्रकाशरहि-101 तत्वात्परप्रकाशनीये पर्वतगर्तादिवस्तुन्येव सातिरेकयोजनलक्षं नयनविषयप्रमाणं, न तु स्वयमेव तेजोयुक्तत्वेन प्रकाश्ये चन्द्रार्का-४ सूत्राभिषादिके प्रकाशके वस्तुनि, तत्र स्वनियम एव, "व्याख्यानतो विशेषप्रतिपत्ति तु सन्देहादलक्षणम्" इति न्याया व्याख्यानात्सूत्र हुँ योपवर्णनेनोविषयविभागेन धरणीयं न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीयः, तदुक्तं-" जं जह सुते भणिय, तहेव जइ तं विया क्ताशङ्कालणा नस्थि ।। किं कालियाणुओगो, दिट्ठा दिटिप्पहाणेहिं ।।१।।" [यद्यथा सूत्रे भणितं, तथैव यदि तद् विचारणा नास्ति ।। किं का प्रतिक्षेपः, लिकानुयोगो, दृष्टो दृष्टिप्रधानैः] ।। इति, इदमेवात्र प्रतिविधानमुपाददे भाष्यकार:-"सुत्ताभिप्पाओऽयं, पयासणिज्जे तयं न प्रविभज्य उ पयासे । बक्खाणओ विसेसो, न हि संदेहादलक्खणा ॥३४७॥"[सूत्राभिप्रायोऽयं. प्रकाशनीये तन्न तु प्रकाशे । व्याख्यान श्रोत्रादिवितो विशेषो, नहि सन्देहादलक्षणता ॥] इति । श्रोत्रं मेघगर्जितादिशब्दमुत्कृष्टतो द्वादशयोजनेभ्यः समायातं गृह्णाति, घाणरसस्पर्श षयपरिमाणनानीन्द्रियाणि तु गन्धरसस्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृह्णन्ति, अतः परतोऽप्यायातं शब्दादिकमेतानि न गृह्णन्ति, प्रदर्शनञ्च ॥ यथा प्रथमप्रावृषि मेघगर्जितादिविषय शब्दः प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यागतो गृधमाणः समनुभूयते तथैव दूरादागतानां गन्धद्रव्याणां रसोऽपि रसनया सम्बन्धे सति केनचिद् गृह्यत एव, अत एव कटुकस्य तीक्ष्णादेर्वा वस्तुनः सम्बन्धी अयं गन्ध इति वक्तारो भवन्ति, दूरादपि सरित्समुद्रादेमध्येनायातस्य वातादेः स्पर्शोऽपि शीतादिरनुभूयत एव, तदाह भाष्यकार:-"बारसहिता सोनं, सेसाई नवहिं जोयणेहितो । गिण्हंति पत्तमत्थं, एत्तो परओ न गिण्हंति ॥३४८॥" FASHREGMIRECG Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254