SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya Shalatan Gyaan पाठः) RECASSECRECASSA दिवसे ॥ नयनेन्द्रियस्य तस्मा-द्विषयप्रमाणं यथा श्रुते भणितम् ॥ आत्मोत्सेधप्रमाणा-मुलानामेकेनापि न युक्तम् ॥]| है (योजितः माइतीति चेत्, न, सातिरेकयोजनलक्ष नयनविषयप्रमाण प्रतिपादयतः सत्रस्याभिप्रायापरिज्ञानात, तथाहि-स्वयं तेजोरूपप्रकाशरहि-101 तत्वात्परप्रकाशनीये पर्वतगर्तादिवस्तुन्येव सातिरेकयोजनलक्षं नयनविषयप्रमाणं, न तु स्वयमेव तेजोयुक्तत्वेन प्रकाश्ये चन्द्रार्का-४ सूत्राभिषादिके प्रकाशके वस्तुनि, तत्र स्वनियम एव, "व्याख्यानतो विशेषप्रतिपत्ति तु सन्देहादलक्षणम्" इति न्याया व्याख्यानात्सूत्र हुँ योपवर्णनेनोविषयविभागेन धरणीयं न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीयः, तदुक्तं-" जं जह सुते भणिय, तहेव जइ तं विया क्ताशङ्कालणा नस्थि ।। किं कालियाणुओगो, दिट्ठा दिटिप्पहाणेहिं ।।१।।" [यद्यथा सूत्रे भणितं, तथैव यदि तद् विचारणा नास्ति ।। किं का प्रतिक्षेपः, लिकानुयोगो, दृष्टो दृष्टिप्रधानैः] ।। इति, इदमेवात्र प्रतिविधानमुपाददे भाष्यकार:-"सुत्ताभिप्पाओऽयं, पयासणिज्जे तयं न प्रविभज्य उ पयासे । बक्खाणओ विसेसो, न हि संदेहादलक्खणा ॥३४७॥"[सूत्राभिप्रायोऽयं. प्रकाशनीये तन्न तु प्रकाशे । व्याख्यान श्रोत्रादिवितो विशेषो, नहि सन्देहादलक्षणता ॥] इति । श्रोत्रं मेघगर्जितादिशब्दमुत्कृष्टतो द्वादशयोजनेभ्यः समायातं गृह्णाति, घाणरसस्पर्श षयपरिमाणनानीन्द्रियाणि तु गन्धरसस्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृह्णन्ति, अतः परतोऽप्यायातं शब्दादिकमेतानि न गृह्णन्ति, प्रदर्शनञ्च ॥ यथा प्रथमप्रावृषि मेघगर्जितादिविषय शब्दः प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यागतो गृधमाणः समनुभूयते तथैव दूरादागतानां गन्धद्रव्याणां रसोऽपि रसनया सम्बन्धे सति केनचिद् गृह्यत एव, अत एव कटुकस्य तीक्ष्णादेर्वा वस्तुनः सम्बन्धी अयं गन्ध इति वक्तारो भवन्ति, दूरादपि सरित्समुद्रादेमध्येनायातस्य वातादेः स्पर्शोऽपि शीतादिरनुभूयत एव, तदाह भाष्यकार:-"बारसहिता सोनं, सेसाई नवहिं जोयणेहितो । गिण्हंति पत्तमत्थं, एत्तो परओ न गिण्हंति ॥३४८॥" FASHREGMIRECG Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy