Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
BREAKINGAA
च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति।पञ्चमसमये तु पञ्चसामयिक्यां व्याप्तौ मन्थान्तरालपूरणात्समस्तलोकव्याप्तिरिति । एवं तृतीयचतुर्थपञ्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यात 'भयणा मेसेसु समयेसु' इति । एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एवं वर्तन्ते. दण्डादिक्रमेण तेषां लोकपूरणाऽसम्भवादिति । अथ यद्युक्तप्रकारेण त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्वाग्द्रव्यलोकः पूर्यते तर्हि चतुर्दशपूर्वविदा श्रुतकेवलिना नियुक्तिकारेण भगवता भद्रबाहुस्वामिना 'चउहिं समएहिं लोगो, भासाए निरंतरं तु होइ फुडो॥ इति किमिति निर्धार्य चतुम्समयग्रहणमेव कृतमिति चेत्, सत्यम् , तुलादण्डग्रहणन्यायेन चतुःसमयग्रहणात् त्रयाणां पश्चानामपि समयानां ग्रहणस्य नियुक्तिकृता विहितत्वादेव ॥ व्यवहारे यथा तुलादण्डमध्यभागग्रहणेन तदाद्यन्तभागयोरपि ग्रहणं विहितमेव, एवमत्रापि विज्ञेयं, सत्रेऽप्येवंविधो न्यायो दृश्यते, यतो भग]वतः सूत्रस्य विचित्रा प्रवृत्तिः ॥ उक्तश्च-"कत्थइ देसग्गहणं, कत्थइ घेप्पन्ति णिरवसेसाई । उक्कमकमजुत्ताई, कारणवसओ णिउत्ताई ॥ ३८८ ॥" [कुत्रचिद् देशग्रहणं, कुत्रापि गृह्यन्ते निरवशेषाणि ।। उत्क्रमक्रमयुक्तानि, कारणवशतो नियुक्तानि ॥ न चैतादृशदेशनिबन्धः श्रुते न दृष्टो भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामयिक विग्रहे त्रिसामयिकस्यैव तस्य निबन्धाद, आह च-"चउसमयमज्झमहणे, तिपंचगहणं तुलाइमज्झस्स ।। जह गहणे पर्जत-ग्गहणं चिचा य सुत्तगई ॥३८७॥ [चतुःसमयमध्यग्रहणे, त्रिपञ्चग्रहणं तुलादिमध्यस्य ।। यथा ग्रहणे पर्यन्तग्रहणं चित्रा च सूतगतिः ॥] नघूर्वाधोगतदण्डादन्यद्रव्याणां पराघातो नास्ति ।। " चउसमयविग्गहे सति, महल्लबन्धमि तिसमयो जह वा ॥ मोतुं तिपंचसमए, तह चउसमओ इह णिबद्धो ॥३८९।।” [चतुःसमयविग्रहे सति महावन्धे
(योजितः
पाठः) चतुर्भिस्समयैर्माषाद्रव्यैर्लोकपूरणमितिनियुक्तिकारनिर्धारितचतुस्समयग्रहणतोडपि त्रिपञ्चसमयव्या
प्स्योर्लाभ * उपपादितः॥
A

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254