Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
कर
ACCOUGREEKALASHRES
अथ शेषसमयत्रयभावनार्थ 'होइ असंखेजइमे भागे' इत्यादि यदुक्तं तदाह-किश्च नियुक्तिकृता 'लोगस्स य कइभाए कइ- योजितः भाओ होइ भासाए' इति यत्प्रतिपादितं तद्वयाचिख्यासुभंगवान् भाष्यकार आह
पाठः) भा. "होइ असंखेजइमे, भागे लोगस्स पढमविइएसु ॥ भासा असंखभागो. भयणा सेसेसु समयेसु ॥ ३९॥"
षायाः त्रिव्याख्या-चतुर्दशरज्जूच्छ्रितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव
चतुःपञ्चसभागो भवति । कदा?, इत्याह-प्रथमद्वितीयसमययोः । इदमुक्तं भवति-त्रिसमयव्याप्ती, चतुःसमयव्याप्ती, पञ्चसमयव्याप्तौ
मयलोकव्याच प्रथमसमयद्वितीयसमययोस्तावद् नियमेन सर्वत्र लोकासंख्येयभागे भाषाऽसंख्येयभागलक्षण एव विकल्पः सम्भवति,
प्तिषु प्रथमनान्यः । त्रिसमयव्याप्तौ हि प्रथमसमये दण्डषट्कं भवति, द्वितीयसमये तु पड् मन्थानः सम्पद्यन्ते । एते च दण्डादयो दैर्येण । यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात्तत्प्रमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति,
द्वितीयस. चतुरादीनि चागुलानि लोकासंख्येयभागवर्तिन्येव । इति सिद्धस्त्रिसमयव्याप्तौ प्रथमद्वितीयसमययोलौकासंख्येयभागे मययोर्लोभाषाऽसंख्ययभागः । चतुःसमयव्याप्तावप्येतदित्थमवगम्यत एव, प्रथमसमये लोकमध्यमात्र एवं प्रवेशात, द्वितीय- कासंख्येयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पञ्चसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषाद्रव्याणां भागे भाषासंविदिशो दिश्येव गमनात् , द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् व्यादिसमयव्याप्ती सर्वत्र प्रथम
ख्येयभागस्य द्वितीयसमययोर्लोकासंख्येयभागे भाषाया असंख्येयभाग एव भवति । 'भयणा सेसेसु समएसुत्ति' उक्तशेषेषु तृतीय-५ नियमोऽन्यत्र चतुर्थपञ्चमसमयेषु भजना विकल्परूपा बोद्धव्या, क्वापि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग एव भवति, भजनेत्युप
पादितम् ।।
RECEMECC
Fat PW
And Penal Use Only

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254