________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
कर
ACCOUGREEKALASHRES
अथ शेषसमयत्रयभावनार्थ 'होइ असंखेजइमे भागे' इत्यादि यदुक्तं तदाह-किश्च नियुक्तिकृता 'लोगस्स य कइभाए कइ- योजितः भाओ होइ भासाए' इति यत्प्रतिपादितं तद्वयाचिख्यासुभंगवान् भाष्यकार आह
पाठः) भा. "होइ असंखेजइमे, भागे लोगस्स पढमविइएसु ॥ भासा असंखभागो. भयणा सेसेसु समयेसु ॥ ३९॥"
षायाः त्रिव्याख्या-चतुर्दशरज्जूच्छ्रितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव
चतुःपञ्चसभागो भवति । कदा?, इत्याह-प्रथमद्वितीयसमययोः । इदमुक्तं भवति-त्रिसमयव्याप्ती, चतुःसमयव्याप्ती, पञ्चसमयव्याप्तौ
मयलोकव्याच प्रथमसमयद्वितीयसमययोस्तावद् नियमेन सर्वत्र लोकासंख्येयभागे भाषाऽसंख्येयभागलक्षण एव विकल्पः सम्भवति,
प्तिषु प्रथमनान्यः । त्रिसमयव्याप्तौ हि प्रथमसमये दण्डषट्कं भवति, द्वितीयसमये तु पड् मन्थानः सम्पद्यन्ते । एते च दण्डादयो दैर्येण । यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात्तत्प्रमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति,
द्वितीयस. चतुरादीनि चागुलानि लोकासंख्येयभागवर्तिन्येव । इति सिद्धस्त्रिसमयव्याप्तौ प्रथमद्वितीयसमययोलौकासंख्येयभागे मययोर्लोभाषाऽसंख्ययभागः । चतुःसमयव्याप्तावप्येतदित्थमवगम्यत एव, प्रथमसमये लोकमध्यमात्र एवं प्रवेशात, द्वितीय- कासंख्येयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पञ्चसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषाद्रव्याणां भागे भाषासंविदिशो दिश्येव गमनात् , द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् व्यादिसमयव्याप्ती सर्वत्र प्रथम
ख्येयभागस्य द्वितीयसमययोर्लोकासंख्येयभागे भाषाया असंख्येयभाग एव भवति । 'भयणा सेसेसु समएसुत्ति' उक्तशेषेषु तृतीय-५ नियमोऽन्यत्र चतुर्थपञ्चमसमयेषु भजना विकल्परूपा बोद्धव्या, क्वापि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग एव भवति, भजनेत्युप
पादितम् ।।
RECEMECC
Fat PW
And Penal Use Only