Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Achatya Sas
s
Gym
तदेवं सप्रसङ्गं व्याख्यातं भेदतो मतिज्ञानं, अथ तत्पर्यायानभिधित्सुराह
मतिज्ञानईहापोहौ च मीमांसा, मार्गणा च गवेषणा ॥ संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभिनिबोधिकम् ॥ ३३॥ पर्यायकथनं
ईहाऽन्वयव्यतिरेकधर्मगवेषणा, अपोहो निश्चयो, मीमांसा विमर्शोऽपायात्पूर्व ईहायात्रोत्तर सम्भवसम्प्रत्यया, मार्गणम- ४ ईहादीनामान्वयधर्मान्वेषणं,गवेषणं व्यतिरेकधर्मालोचनं,संज्ञाऽवग्रहोत्तरभावी मतिविशेष एव,स्मृतिः पूर्वानुभूतार्थानुसन्धानम्,मतिः कथ- |भिनिबोधिश्चिदर्थपरिच्छिचावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः, प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुयथातचालोचनं, सर्वमिदं कथ
कस्बे भाष्यश्चिभेदेऽप्याभिनिवोधिकमेव मन्तव्यम् । यदाह परममुनि:-[नियुक्तिगाथा] "ईहा अपोह वीमंसा, मग्गणा च गवसणा॥ १४ संवादः मतिसण्णा सई मई पण्णा, सव्वमाभिणिबोहियं ॥३९॥"[ईहापोहो विमर्शो, मार्गणा च गवेषणा।। संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभि
प्रज्ञादीनां निबोधिकम् ॥] भाष्यकृदयाह-" होइ अपोहोऽवाओ, सई घिई सब्वमेव मइपनाईहा सेसा, सव्वं, इदमामिणिबोहियं वचनपर्यायजाण ॥ ३९७ ॥ [ भवत्यपोहोपायः स्मृति तिः सर्वमेव मतिप्रज्ञे ॥ ईहा शेषाणि सर्वमिदमामिनिबोधिकम् ] अत्र स्वमवग्रहामतिप्रज्ञामिनिबोधिकबुद्धिलक्षणाश्चत्वारः शब्दा वचनपर्यायास्तैमतिज्ञानसामान्याभिधानाद्, अवग्रहादिशब्दाचाऽथेपर्यायास्त- दीनामर्थदेकदेशाभिधानाद्, अथवा सर्वेषामपि वस्तूनामाभिलापवाचकाः शब्दा वचनपर्यायाः, तदभिधेयार्थस्यात्मभूता भेदास्त्वर्थपर्याया; पर्यायत्वं यथा कनकस्य कटककेयूरादयः, तदाह-"मइपनामिणिबोहिय-बुद्धीओ होन्ति वयणपजाआ॥ जा ओग्गहाइसना, ते सव्वे चेतिप्ररूपअत्यपजाया ॥ ३९८ ॥"[मतिप्रज्ञामिनिबोधिकबुद्धयो भवन्ति वचनपर्यायाः॥ या अवग्रहादिसंज्ञा ते सर्वे अर्थपर्यायाः॥] णम् ॥
नन्वर्थपर्यायास्तावद् भेदा एव तनिरूपणं चावाप्रकृतं शब्दभेदादर्थभेदभ्रमनिरासाय मतिपर्यायज्ञानशब्दाभिधानस्यैवात्र
BRUARIUREGIBABHISHE.
Fat PW
And Penal Use Only

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254