Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Acharya ShaikailassigarsanGyanmanttire
जैनसमु
ISINESSIBILE
मृणोतीत्यत्र यत्तच्छब्दाभ्यां नियमाभिधानादनियमानुपपत्तेः, अपि चोर्ध्वाधोगमनसमय एव भाषा चतुर्दिशमप्यविशेषण शब्दप्रायोग्यद्रव्याणि पराहत्य द्वितीयसमये मन्थानं साधयतीति त्रिभिरेव समयैस्तस्या लोकव्याप्तिः सम्भवति, न च जीवप्रदेशानामिव भाषाद्रव्याणामपि लोकव्याप्तौ प्रथमसमये दण्डो द्वितीयसमये कपाटं तृतीयसमये मन्थाश्चतुर्थसमये चान्तरालपूरणमिति वाच्यम् ॥ भाषाद्रव्याणां पराघातसम्भवेनोर्ध्वाधोगमनोत्तरं द्वितीयसमये चतुर्दिक्ष्वनुश्रेणिगमनसमये सर्वतः पराघातवासितद्रव्याणां मथिभावेन कपाटव्याघातात् ।। न चैतेषां लोकव्याप्तौ चतुर्दिक्ष्वनुश्रेणिगमनपराघातस्वभावेभ्योऽधिकं नियामकमस्ति, केवली तु द्वितीयसमये केवलज्ञानरूपयेच्छया गुणदोषपर्यालोचनाद् भवोपग्राहिकर्मवशात्स्वभावाद् वा द्वितीयसमये मन्थानं न करोति किन्तु कपाटमेवेति तस्य चतुःसामयिकी लोकव्याप्तिः, अचित्तमहास्कन्धस्तु विस्रसापरिणामेनैव लोकमापूरयतीति द्वितीयसमये तस्य कपाटमात्रभावाच्चतुःसामयिकी व्याप्तिर्विनसापरिणामस्य पर्यनुयोगानहत्वाद् , अथवाऽसौ निजपुद्गलैरेव लोकमापूरपति, नतु पराघातेनान्यद्रव्याणामात्मपरिणामं जनयतीति तस्य चतुःसामयिक्येव व्याप्तिर्निजपुद्गलजन्ये मथि निजपुद्गलजन्यकपाटस्य हेतुत्वात्तं विना तदभावाद्, आह च "न समुग्धायगईए, मीसयसवणं मयं च दंडमि ।। जइ तो वि तीहिं पूरइ, समएहिं जओ पराघाओ।।३९२।।जइणे ण पराघाओ, स जीवजोगोय तेण चउसमओ॥ हेऊ होज्जाहि तहिं, इच्छा कम्मं सहावो वा ॥३९३।। खंधो वि वीससाए, ण पराघाओ अ तेण चउसमओ॥ अह होज पराघाओ, हविज तो सो वि तिसमइओ ॥३९॥" [न समुद्घातगत्या, मिश्रकश्रवणं मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समयैर्यतः पराघातः॥ जैने न पराघातः, स जीव| योगश्च तेन चतुःसमयः॥ हेतुर्भवेचत्रेच्छा कर्म स्वभावो वा ।। स्कन्धोऽपि विश्रसयान पराघातश्च तेन चतुःसमयः।। अथ भवेत्पराघातो
दूधातगत्या भाषाद्रव्यलॊकपूरणमित्यादे
शस्याऽ. नादेशत्वख्यापनम।।
KUGUSARAISEX
Fat PW
And Penal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254