Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Achatya Sas
s
Gym
अनेकान्तः
मीवानबिन्दु प्रकरणम्॥ 11८८॥
ANG
TU
चेन तत्रैव युक्तत्यपि साम्प्रतम्, अज्ञातब्रह्मण एवैतन्मते ईश्वरत्वेऽप्यज्ञातशुक्ते रजतोपादानत्ववत्तस्याकाशादिप्रपञ्चोपादानत्वाभिधानासम्भवात, रजतस्थले हीदमंशावच्छेदेन रजताभावाऽज्ञानम्, इदमंशावच्छेदेन रजतोत्पादकामिति त्वया क्लसं
वाद एवज्ञाशुक्त्यज्ञानं त्वदाविप्रकर्षण तथा, प्रकृते तु ब्रह्मण्यवच्छेदासम्भवान्न किश्चिदेतत्, अवच्छेदानियमेन हेतुत्वे चाहङ्कारादेरपीश्वरे
नस्वभावउत्पत्तिप्रसङ्गादिति किमतिप्रसङ्गेन, तस्मादनेकान्तवादाश्रयादेव केवलज्ञानावरणेनावृतोऽप्यनन्ततमभागावशिष्टोऽनावृत
स्यावृतत्वाएव ज्ञानस्वभावः सामान्यत एकोऽप्यनन्तपर्यायकीर्मीरितमूर्तिमन्दप्रकाशनामधेयो नानुपपन्नः, स चापान्तरालावस्थितमतिज्ञाना
नावृतत्वोपद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, घनपटलाच्छन्नरवर्मन्दप्रकाश इवान्तरालस्थकटकुट्याद्यावरणविवरप्रवेशात् ॥ पत्तिः, मन्द
इत्थं च जन्मादिपर्यायवदात्मस्वभावत्वेऽपि मतिज्ञानादिरूपमन्दप्रकाशस्योपाधिमेदसम्पादितसत्ताकत्वेनोपाधिविगमे तद्धि-|| प्रकाशस्य गमसम्भवान्न कैवल्यस्वभावानुपपत्तिरिति महाभाष्यकार, अत एव द्वितीयापूर्वकरण तात्विकधर्मसन्न्यासलामे वाया | तस्य नानापशामिकाः क्षमादिधर्मा अप्यपगच्छन्तीति तत्र तत्र ( योगदृष्टिसमुच्चयादौ) हरिभद्राचार्यनिरूपितम् । निरूपितं च योगय
त्वं क्षयोपशनकमनिर्जरणहेतुफलसम्बन्धनियतसत्ताकस्य क्षायिकस्यापि चारित्रधर्मस्य मुक्तावनवस्थानम् । न च वक्तव्यं केवलज्ञानाव
मप्रक्रियोपरणेन बलीयसावरीतुमशक्यस्यानन्ततमभागस्य दुर्बलेन मतिज्ञानावरणादिना नावरणसम्भव इति, कर्मणः स्वावार्यावारक
क्रमश्च ॥ तायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात् तस्य च मतिज्ञानावरणादिप्रकृतिष्वप्यविशिष्टत्वात् । कथं तर्हि क्षयोपशम इतिचेत्,
अत्रेयमहन्मतोपनिषद्वेदिनां प्रक्रिया-इह हि कर्मणां प्रत्येकमनन्तानन्तानि रसस्पर्घकानि भवन्ति, तत्र केवलज्ञानावरण-केवलदर्शनावरणा-ऽऽद्यद्वादशकषाय-मिथ्यात्वे-निद्रीलक्षणानां विंशतः प्रकृतीनां सर्वघातिनीनां सर्वाण्यपि रसस्पर्धकानि ॥een
RESS
Fat PW
And Penal Use Only

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254