SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym अनेकान्तः मीवानबिन्दु प्रकरणम्॥ 11८८॥ ANG TU चेन तत्रैव युक्तत्यपि साम्प्रतम्, अज्ञातब्रह्मण एवैतन्मते ईश्वरत्वेऽप्यज्ञातशुक्ते रजतोपादानत्ववत्तस्याकाशादिप्रपञ्चोपादानत्वाभिधानासम्भवात, रजतस्थले हीदमंशावच्छेदेन रजताभावाऽज्ञानम्, इदमंशावच्छेदेन रजतोत्पादकामिति त्वया क्लसं वाद एवज्ञाशुक्त्यज्ञानं त्वदाविप्रकर्षण तथा, प्रकृते तु ब्रह्मण्यवच्छेदासम्भवान्न किश्चिदेतत्, अवच्छेदानियमेन हेतुत्वे चाहङ्कारादेरपीश्वरे नस्वभावउत्पत्तिप्रसङ्गादिति किमतिप्रसङ्गेन, तस्मादनेकान्तवादाश्रयादेव केवलज्ञानावरणेनावृतोऽप्यनन्ततमभागावशिष्टोऽनावृत स्यावृतत्वाएव ज्ञानस्वभावः सामान्यत एकोऽप्यनन्तपर्यायकीर्मीरितमूर्तिमन्दप्रकाशनामधेयो नानुपपन्नः, स चापान्तरालावस्थितमतिज्ञाना नावृतत्वोपद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, घनपटलाच्छन्नरवर्मन्दप्रकाश इवान्तरालस्थकटकुट्याद्यावरणविवरप्रवेशात् ॥ पत्तिः, मन्द इत्थं च जन्मादिपर्यायवदात्मस्वभावत्वेऽपि मतिज्ञानादिरूपमन्दप्रकाशस्योपाधिमेदसम्पादितसत्ताकत्वेनोपाधिविगमे तद्धि-|| प्रकाशस्य गमसम्भवान्न कैवल्यस्वभावानुपपत्तिरिति महाभाष्यकार, अत एव द्वितीयापूर्वकरण तात्विकधर्मसन्न्यासलामे वाया | तस्य नानापशामिकाः क्षमादिधर्मा अप्यपगच्छन्तीति तत्र तत्र ( योगदृष्टिसमुच्चयादौ) हरिभद्राचार्यनिरूपितम् । निरूपितं च योगय त्वं क्षयोपशनकमनिर्जरणहेतुफलसम्बन्धनियतसत्ताकस्य क्षायिकस्यापि चारित्रधर्मस्य मुक्तावनवस्थानम् । न च वक्तव्यं केवलज्ञानाव मप्रक्रियोपरणेन बलीयसावरीतुमशक्यस्यानन्ततमभागस्य दुर्बलेन मतिज्ञानावरणादिना नावरणसम्भव इति, कर्मणः स्वावार्यावारक क्रमश्च ॥ तायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात् तस्य च मतिज्ञानावरणादिप्रकृतिष्वप्यविशिष्टत्वात् । कथं तर्हि क्षयोपशम इतिचेत्, अत्रेयमहन्मतोपनिषद्वेदिनां प्रक्रिया-इह हि कर्मणां प्रत्येकमनन्तानन्तानि रसस्पर्घकानि भवन्ति, तत्र केवलज्ञानावरण-केवलदर्शनावरणा-ऽऽद्यद्वादशकषाय-मिथ्यात्वे-निद्रीलक्षणानां विंशतः प्रकृतीनां सर्वघातिनीनां सर्वाण्यपि रसस्पर्धकानि ॥een RESS Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy