________________
S
a
kanda
Achatya Sas
s
Gym
तदेवं सप्रसङ्गं व्याख्यातं भेदतो मतिज्ञानं, अथ तत्पर्यायानभिधित्सुराह
मतिज्ञानईहापोहौ च मीमांसा, मार्गणा च गवेषणा ॥ संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभिनिबोधिकम् ॥ ३३॥ पर्यायकथनं
ईहाऽन्वयव्यतिरेकधर्मगवेषणा, अपोहो निश्चयो, मीमांसा विमर्शोऽपायात्पूर्व ईहायात्रोत्तर सम्भवसम्प्रत्यया, मार्गणम- ४ ईहादीनामान्वयधर्मान्वेषणं,गवेषणं व्यतिरेकधर्मालोचनं,संज्ञाऽवग्रहोत्तरभावी मतिविशेष एव,स्मृतिः पूर्वानुभूतार्थानुसन्धानम्,मतिः कथ- |भिनिबोधिश्चिदर्थपरिच्छिचावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः, प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुयथातचालोचनं, सर्वमिदं कथ
कस्बे भाष्यश्चिभेदेऽप्याभिनिवोधिकमेव मन्तव्यम् । यदाह परममुनि:-[नियुक्तिगाथा] "ईहा अपोह वीमंसा, मग्गणा च गवसणा॥ १४ संवादः मतिसण्णा सई मई पण्णा, सव्वमाभिणिबोहियं ॥३९॥"[ईहापोहो विमर्शो, मार्गणा च गवेषणा।। संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभि
प्रज्ञादीनां निबोधिकम् ॥] भाष्यकृदयाह-" होइ अपोहोऽवाओ, सई घिई सब्वमेव मइपनाईहा सेसा, सव्वं, इदमामिणिबोहियं वचनपर्यायजाण ॥ ३९७ ॥ [ भवत्यपोहोपायः स्मृति तिः सर्वमेव मतिप्रज्ञे ॥ ईहा शेषाणि सर्वमिदमामिनिबोधिकम् ] अत्र स्वमवग्रहामतिप्रज्ञामिनिबोधिकबुद्धिलक्षणाश्चत्वारः शब्दा वचनपर्यायास्तैमतिज्ञानसामान्याभिधानाद्, अवग्रहादिशब्दाचाऽथेपर्यायास्त- दीनामर्थदेकदेशाभिधानाद्, अथवा सर्वेषामपि वस्तूनामाभिलापवाचकाः शब्दा वचनपर्यायाः, तदभिधेयार्थस्यात्मभूता भेदास्त्वर्थपर्याया; पर्यायत्वं यथा कनकस्य कटककेयूरादयः, तदाह-"मइपनामिणिबोहिय-बुद्धीओ होन्ति वयणपजाआ॥ जा ओग्गहाइसना, ते सव्वे चेतिप्ररूपअत्यपजाया ॥ ३९८ ॥"[मतिप्रज्ञामिनिबोधिकबुद्धयो भवन्ति वचनपर्यायाः॥ या अवग्रहादिसंज्ञा ते सर्वे अर्थपर्यायाः॥] णम् ॥
नन्वर्थपर्यायास्तावद् भेदा एव तनिरूपणं चावाप्रकृतं शब्दभेदादर्थभेदभ्रमनिरासाय मतिपर्यायज्ञानशब्दाभिधानस्यैवात्र
BRUARIUREGIBABHISHE.
Fat PW
And Penal Use Only