Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 172
________________ S a kanda Acharya ShatkadassigaisanGyanmantire KAMASKAROBARAMAKAR पारगृहीतेन मनोद्रव्यसमूहेन सहकारिणा वस्तुचिन्तनाय जीवस्य व्यापारो मनोयोगः, प्रथमेन परप्रत्यायनं द्वितीयेन जिन-18 (योजितः मृादिचिन्तनमित्येवं स्वतन्त्रावेव तौ, यद्यपि प्राणापानद्रव्यसाचिव्यात्तन्मोचने जीवव्यापारः प्राणापानयोग इति सोऽपि पाठः) स्वातन्त्र्येण पृथग व्यपदेष्टुं शक्यस्तथापि लोकलोकोत्तररूढव्यवहारसिद्धयर्थ तयोरेव पार्थक्येनाभिधानं न तु स्वतन्त्रस्यापि स्वतन्त्रत्वाप्राणापानयोगस्येति बोध्यम् , अत्रार्थे गाथाद्वयं भाष्यस्य यथा-"अहवा तणुजोगाहिअ-वइदब्बसमूहजीववावारो ।सो वइजोगो13 देव बाग्योभण्णइ, वाया निसिरिजए तेणं ॥३६३।। तह तणुवावाराहिअ-मणदव्वसमूहजीववावारो ।सो मणजोगो भण्णइ,मण्णइ नेयं जओ गमनोयोगतेणं ॥३६४॥"[अथवा तनुयोगाहृत-वारद्रव्यसमूहजीवव्यापारः॥स वाग्योगो भण्यते वाग् निसृज्यते तेन ।। तथा तनुव्यापाराहत- योः पार्थमनोद्रव्यसमूहजीवव्यापारः। स मनोयोगो मण्यते, मन्यते ज्ञेयं यतस्तेन ।।] इति, प्रतिसमयं गृह्णाति मुश्चतीत्येवमेकान्तरं गृणाति क्येन विभमुन्नतीत्येतत्स्वरूपं प्रागुक्तं तत्कथमित्यपेक्षायामुच्यते, यथैकस्माद् ग्रामादन्योऽनन्तरितोऽपि लोकरूढ्या ग्रामान्तरमुच्यते, पुरुषा- ६ जनं न तु प्राद्वाऽन्यः पुरुषोऽनन्तरोऽपि पुरुषान्तरमभिधीयते तथेहापि एकस्मात्समयादन्यः समयोऽनन्तरोपि समयान्तरमुच्यते णापानयोगतेनानुसमयमेव गृहाति मुश्चति चेति सिद्धं भवति, तदुक्तं भाष्यकृता-"जह गामाओ गामो, गामंतरमेवमेग एगाओ। 1स्येतिविचारः एगंतरंति मण्णइ, समयादर्णतरो समओ ॥ ३६५ ॥ " [यथा ग्रामाद् ग्रामः, प्रामान्तरमेवमेक एकस्मात् ।। पतिसमयं गृएकान्तरमिति भण्यते, समयादनन्तरः समयः ॥ ] इति, ये तु मन्यन्ते ग्रहणं विसर्जनं च शब्दद्रव्याणामेकैकेन समये बाति मुखनान्तरितमित्येकान्तरमिति, तेषामेवम्मननं न युक्तं तथा सति अन्तराऽन्तरा विच्छिमरत्नावलीरूपो ध्वनिः स्यात्, एवञ्चाविच्छेदेन तोत्येतद्विशब्दग्रहणानुपपचिप्रसङ्गः, प्रतिसमयग्रहणप्रतिपादकत्वेन प्रतिसमयनिसर्गप्रतिपचितात्पर्यकस्य "अणुसमयमविरहि निरंतरं चार ॥ REGARAMA Rec Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254