SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya ShatkadassigaisanGyanmantire KAMASKAROBARAMAKAR पारगृहीतेन मनोद्रव्यसमूहेन सहकारिणा वस्तुचिन्तनाय जीवस्य व्यापारो मनोयोगः, प्रथमेन परप्रत्यायनं द्वितीयेन जिन-18 (योजितः मृादिचिन्तनमित्येवं स्वतन्त्रावेव तौ, यद्यपि प्राणापानद्रव्यसाचिव्यात्तन्मोचने जीवव्यापारः प्राणापानयोग इति सोऽपि पाठः) स्वातन्त्र्येण पृथग व्यपदेष्टुं शक्यस्तथापि लोकलोकोत्तररूढव्यवहारसिद्धयर्थ तयोरेव पार्थक्येनाभिधानं न तु स्वतन्त्रस्यापि स्वतन्त्रत्वाप्राणापानयोगस्येति बोध्यम् , अत्रार्थे गाथाद्वयं भाष्यस्य यथा-"अहवा तणुजोगाहिअ-वइदब्बसमूहजीववावारो ।सो वइजोगो13 देव बाग्योभण्णइ, वाया निसिरिजए तेणं ॥३६३।। तह तणुवावाराहिअ-मणदव्वसमूहजीववावारो ।सो मणजोगो भण्णइ,मण्णइ नेयं जओ गमनोयोगतेणं ॥३६४॥"[अथवा तनुयोगाहृत-वारद्रव्यसमूहजीवव्यापारः॥स वाग्योगो भण्यते वाग् निसृज्यते तेन ।। तथा तनुव्यापाराहत- योः पार्थमनोद्रव्यसमूहजीवव्यापारः। स मनोयोगो मण्यते, मन्यते ज्ञेयं यतस्तेन ।।] इति, प्रतिसमयं गृह्णाति मुश्चतीत्येवमेकान्तरं गृणाति क्येन विभमुन्नतीत्येतत्स्वरूपं प्रागुक्तं तत्कथमित्यपेक्षायामुच्यते, यथैकस्माद् ग्रामादन्योऽनन्तरितोऽपि लोकरूढ्या ग्रामान्तरमुच्यते, पुरुषा- ६ जनं न तु प्राद्वाऽन्यः पुरुषोऽनन्तरोऽपि पुरुषान्तरमभिधीयते तथेहापि एकस्मात्समयादन्यः समयोऽनन्तरोपि समयान्तरमुच्यते णापानयोगतेनानुसमयमेव गृहाति मुश्चति चेति सिद्धं भवति, तदुक्तं भाष्यकृता-"जह गामाओ गामो, गामंतरमेवमेग एगाओ। 1स्येतिविचारः एगंतरंति मण्णइ, समयादर्णतरो समओ ॥ ३६५ ॥ " [यथा ग्रामाद् ग्रामः, प्रामान्तरमेवमेक एकस्मात् ।। पतिसमयं गृएकान्तरमिति भण्यते, समयादनन्तरः समयः ॥ ] इति, ये तु मन्यन्ते ग्रहणं विसर्जनं च शब्दद्रव्याणामेकैकेन समये बाति मुखनान्तरितमित्येकान्तरमिति, तेषामेवम्मननं न युक्तं तथा सति अन्तराऽन्तरा विच्छिमरत्नावलीरूपो ध्वनिः स्यात्, एवञ्चाविच्छेदेन तोत्येतद्विशब्दग्रहणानुपपचिप्रसङ्गः, प्रतिसमयग्रहणप्रतिपादकत्वेन प्रतिसमयनिसर्गप्रतिपचितात्पर्यकस्य "अणुसमयमविरहि निरंतरं चार ॥ REGARAMA Rec Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy