________________
S
a
kanda
Achatya Sas
s
Gym
सविवरणं श्रीज्ञाना-18
SCIEOS
SAGRESS
प्रकरणम् ॥ ॥ ७८॥
गिम्हइ " इति सूत्रस्य विरोधश्च, तदाह भाष्यकार:-"केई एगंतरिय, मण्णन्तेगंतरं ति तेसिं च ॥ विच्छिन्नावलिरुवा,होइ धणी,
(योजितः सुयविरोहो य ॥३६६॥"[केचिदेकान्तरितं मन्यन्ते, एकान्तरमिति तेषां च ॥ विच्छिमावलीरूपो, भवति ध्वनिः श्रुतविरोधश्च ॥]
पाठः) इति, ननु "संतरं निसिरइ नो निरंतरं निसिरह, एगेणं समएणं गिण्हइ, एगेण समएणं निसिरह" इत्यादि प्रज्ञापनोक्तसूत्रमस्म
॥ तृतीयः स्पक्षसमर्थकमपि समस्तीति तत्कथमुच्यते अनुसमयं गृह्णाति मुश्चति चेति चेत्, उच्यते, अनुसमयग्रहणेऽनुसमयनिसर्गोऽपि युक्त
तरङ्गः॥ एव गृहीतस्यावश्यमेवानन्तरसमये निसर्गात्, न चैवं 'संतरं निसिरह' इत्यस्यासङ्गतता, विषयविभागेन तदुपपत्तेः, निसर्गो हि ग्रहण
अनुसमय मपेक्ष्य भवति, यस्मिन् प्रथमादिसमये यानि भाषाद्रव्याणि गृहीतानि न तानि तस्मिन्नेव ग्रहणसमये नैरन्तर्येण निसृजति, किन्तु 16 गृहाति मुग्रहणसमयादनन्तरसमये निसृजति,यथा प्रथमसमयगृहीतानां न तस्मिन्नेव समये निसर्गः,किन्तु द्वितीयसमय एव, एवं द्वितीयसमय
श्वति चेति गृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये इत्यादि, तदेवं ग्रहणापेक्षया निसर्गः सान्तर एव, द्वितीयादिषु सर्वेष्वपि ५ सिद्धान्ते प्र. समयेषु निरन्तरं तद्भावात्समयापेक्षया तु निसर्गो निरन्तर एच,नागृहीतं कदापि निसृज्यत इति नियमाद् ग्रहणपरतन्त्रतया निसर्गस्ये
ज्ञापनापाठति 'संतरं तेणं ति प्रज्ञापनायां ग्रहणान्तरितत्वेन निसर्जनं सान्तरमुक्तं, नानिसृष्टं गृह्यत इति नियमस्य तु प्रथमसमये निसर्गमन्तरे
विरोधाप
| तिपरिहाणापि ग्रहणसद्भावतोऽभावेन खतन्त्रं ग्रहणमिति विषयविभागेन "संतरं निसिरह" इत्युपपद्यते, 'ननिरंतरं' इत्यपि निरन्तरशब्दस्य |
रेण तत्त्वोसमशन्दपर्यायत्वेन न ग्रहणसमकालं निसृजति किं तु पूर्व पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीत्येवंपरतयोपपद्यते " एगेणं
पपादनम्।। समयेणं गिण्हइ, एगेणं समयेणं निसिरह" इत्यपि आधेनकेन समयेन गृह्णात्येव न निसृजति, द्वितीयादिसमयादारभ्यैव निसर्गस्य भावाद्, पर्यन्तवर्तिना त्वेकेन समयेन निसृजत्येव न तु गृणाति भाषाभिप्रायोपरमादित्येवं परतया एकेन पूर्वपूर्वसमयेन ॥ ७८॥
RECECASS
Fat PW
And Penal Use Only