SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym सविवरणं मीज्ञाना प्रकरणम्॥ स्तरङ्गः ॥ ता'तुल्लं तणुजोगत्ते, कीस बजो प्राणापानवदिति,न च दृष्टान्तासिद्धिः, प्राणापानव्यापारस्य तनुयोगत्वाभावे योगचतुष्टयप्रसङ्गात्,तदिदमाह भाष्यकृत् "तणुजोगो (योजितः च्चिय मण-वइ-जोगा काएण दव्वगहणाओ ॥ आणापाणव्व न चे, तओ वि जोगंतर होजा ॥३६०॥" [तनुयोग एव मनोवा पाठः) ग्योगी कायिकेन द्रव्यग्रहणात् । आनप्राणवद् न चेत्सोऽपि योगान्तरं स्यात् ।।] इति,तुल्येऽपि तनुयोगत्वे प्राणापानयोगस्य न तृतीयपृथग्रहणं मनोवाग्योगयोश्च पृथग्रहणमित्यत्र लोकलोकोत्तररूढतया व्यवहारप्रसिद्धिरेव नियामकं, लोके लोकोत्तरे च कायिकबाचिकमानसिकयोगानामेव त्रयाणां व्यवहारो न प्राणापानयोगस्य, तदिदमुक्तं भाष्यकृता'तुल्ल तणुजोगत्ते, कोस व जोगतरं योगी तओ न कओ॥ मण-वइजोगा व कया, भण्णइ ववहारसिद्धत्थं ॥३६॥" [तुल्ये तनुयोगत्वे कस्माद्वा योगान्तरं स न कृतः॥ योगयोस्तमनोवाग्योगौ वा कृतौ भण्यते व्यवहारसिद्धयर्थम् ।।] इति, कायक्रियातिरिक्तं स्वाध्यायविधान-परप्रत्यायनादिकं वाचः, धर्म नुयोगत्वेऽपि ध्यानादिकं मनसश्च विशिष्ट स्फुटं फलं यथोपलभ्यते नैवं प्राणापानयोरित्यस्मात् कारणात्प्राणापानयोगस्य न पृथग्व्यवहारः, पृथग्ग्रहणं न किन्तु मनोवाग्योगयोरेच, जीवत्यऽसावितिप्रतीतिजननादिलक्षणं फलश्च प्राणापानयोगस्य न पृथग्योगत्वप्रयोजक, तथा सति प्राणापानधावति वलगतीत्यादिप्रतीतिफलजननाद्धावनवल्गनादिव्यापारस्यापि पृथम्योगत्वं प्रसज्येतेति, तदाह भाष्यकारः "कायकिरि योगस्य तथायाइरि,नाऽऽणापाणफलं जह वईए ।। दीसइ मणसो य फुड,तणुजोगम्भतरो तो सो ॥३६२॥” [कायक्रियाव्यतिरिक्तं, नाऽऽनप्राण स्वमित्यफलं यथा वाचः । दृश्यते मनसश्च स्फुटं तनुयोगाभ्यन्तरस्ततः सः॥] इति, तनुयोगान्तर्गतत्वेऽपि वाग्योगमनोयोगयोरुपाधि-AL भेदेन पृथगभिधानमित्येकः पक्षो व्यावर्णितः, अस्ति चात्र स्वतन्त्राव वाग्योगमनोयोगाविति तयोः पार्थक्येन विभजनमिति दर्शिता। द्वितीयोऽपि पक्षः। स चैव-कायच्यापारगृहीतेन वाग्द्रव्यसमूहेन सहकारिणा वाग्निसर्गार्थ जीवस्य व्यापारो वाग्योगः, कायव्या ॥ ७७॥ STEM Ge Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy