SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya ShaikailassigarsanGyanmanttire निसर्गहेतुर्वाग्योगः २, इति विकल्पद्वयम् , तत्र प्रथमविकल्पपक्षं निराकुर्वाह-वाया न जीवजोगो' इत्यादि, योगोऽत्र | 12 (योजितः शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात्तस्याः, रसगन्धादिवत्, यस्तु जीवव्यापाररूपो योगः स5 पाठः) पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायव्यापारः, अपि च न य ताएत्ति' न च तया वाचा किश्चिनिसृज्यते, मतिज्ञानतस्या एवं निसृज्यमानत्वात्, न च कर्मैव करणं भवति, अतो वागेव बाग्योग इति प्रथमविकल्पो न घटते, अथ द्वितीयमधि- पसले इन्द्रिकृत्याह-'अहेत्यादि ' अथासौ वाग्योगस्तनुसंरम्भः कायव्यापारः, ततः कायिकेन निसृजति इत्येवमेव वक्तव्यं स्यात्, अतः यविषयप्ररूकिमुक्तं 'निसिरइ तह वाइएण जोएणं' इति, अत्रोत्तरमाह 'तणुजोग' इत्यादि, ननु द्वितीयविकल्प एवात्राङ्गीक्रियते, केवलम- पणप्रस्तावे विशिष्टः काययोगो वाग्योगतया नास्माभिरिष्यते, किन्तु तनुयोगविशेषावेव कायव्यापारविशेषाव मनोवाग्योगाविष्येते, यद् वाम्योगमनोयस्मात्, ततोऽयमदोषः, न हि कायिको योगः कस्याश्चिदप्यवस्थायां शरीरिणां जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव योगयोस्त तन्निवृत्तेरिति, अतो वाग्निसर्गादिकालेऽपि सोऽस्त्येवेति भावः ॥ ३५६, ३२७, ३५८ ।। परमार्थतस्सर्वत्र कायिकस्य योगस्य त्वनिर्णवः ।। VI सद्भावेऽप्युपाधिभेदाद्योगत्रयविभजनं नानुपपत्र, तथाहि, येन संरम्भेण मनोवाग्द्रव्याणामुपादानं करोति स कायिको योगः, IA येन तु संरम्भेण वाग्द्रव्याणि मुञ्चति स वाग्योगः, येन च मनोद्रव्याणि चिन्तायां व्यापारयति स मानसिको योग इत्येवमुपाधिभेदात्रिधा विभक्तः कायिको योगः,तदाह भाष्यकृत् "किं पुण तणुसंरम्भेण,जेण मुंचइ स वाइओ जोगो।।मण्णइ य स माणसिओ, तणुजोगो चेव य विभत्तो॥३५९॥" [किं पुनस्तनुसंरम्येण, येन मुश्चति स वाचिको योगः। मन्यते च स मानसिक-स्तनुयोग एव च विभक्तः ॥] इति,अनुमानाच्च मनोवाग्योगोभयस्य तनुयोगरूपत्वं,प्रयोगश्च,मनोवाग्योगौ काययोगस्वरूपौ,कायेनैव तद्व्यग्रहणात् REMEMBER Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy