SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरण श्रीज्ञाना र्णव प्रकरणम् ॥ ॥ ७६ ॥ www.kratatirth.org वाग्द्रव्याणामादानोत्सर्गावेवम्, सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृह्णाति वाचिकेन च योगेन निसृजति, प्रतिसमयं गृह्णाति मुञ्चति चेति, उक्तं च निर्युक्तिकृता “गिण्हइ य काइएणं, निसिरइ तह वाइएण जोएणं ।। एगंतरं च गिण्डइ, निसिरइ एगंतरं चैव ।। ३५५ ॥” इति, विवेचिता चेयं गाथात्रयेण भाष्यकृता तद्यथा - " गिण्डिज काइएणं, किह निसिरह वाइएण जोएणं ॥ को वाऽयं वड्जोगो, किं वाया, काय संरंभ १ ।। ३५६ || वाया न जीवजोगो, पोग्गलपरिणामओ रसाइन्छ । न य ताए निसिरिज्जइ, स च्चिय निसिरिज्जए जम्हा || ३५७|| ग्रह सो तणुसंरंभो, निसिरइ तो काइएण वक्तव्वं । तणुजोगविसेस च्चिय, मण-बइजोगत्ति जमदोसो || ३५८॥ [ गृह्णाति च कायिकेन, निसृजति तथा वाचिकेन योगेन । एकान्तरं च गृह्णाति निसृजत्येकान्तरमेव ॥ गृह्णीयात्कायिकेन कथं निसृजति वाचिकेन योगेन ।। को वाऽयं वाग्योगः किं वाग्बा काय संरम्भः । वाग् न जीवयोगः, पुद्गल परिणामतो रसादिरिव । न च तथा निसृज्यते, सैव निसृज्यते यस्मात् ॥ अथ स तनुसंरम्भो, निसृजति ततः कायिकेन वक्तव्यम् । तनुयोगविशेषावेव मनोवाग्योगाविति यददोषः] अत्र सार्धगाथाद्वयं परप्रश्नरूपं तदनन्तरमुत्तरम्, अत्र चेत्थं वृहद्वृत्ति:- "अत्र परः प्राह - ननु 'गिव्हइ य काइएणं' इति यदुक्तं तन्मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वाग्द्रव्याणि भाषकः, नेदमयुक्तं कायव्यापारमन्तरेण तद्ग्रहणायोगात्, यत्पुनरुक्तं 'निसिरइ तह वाइएण जोएणं' इति तदेतन्नावगच्छामः, यतः कथं नाम निसृजति वाचिकेन योगेन, गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावान्नैतद् घटत इत्यर्थः, इति संक्षेपेणोक्त्वा विस्तराभिधित्सया प्राह - को वाऽयमित्यादि, वेत्यथवा, किमनेन संक्षेपेण, विस्तरेणापि पृच्छामः कोऽयं नाम वाग्यांगः, येन निसृजतीत्युक्तं, किं वायति वागेव निसृज्यमाना भाषापुद्गलसमूहरूपो वाग्योगः १, किं वा कायसंरम्भः कायव्यापारस्व For Print And Personal Use Only Acharya Shal Kalassagarsun Gyanmandir ( योजित: पाठः ) तृतीयस्तरङ्गः ॥ मतिज्ञाननि -रूपणप्रसङ्गे इन्द्रियविषयमाननिरूपणं तत्र च शब्दद्रव्यादानो सर्वप्रक्रि पवनम् ॥ ॥ ७६ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy