Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 158
________________ S a kanda Achatya Sas s Gym नावसरे सामान्यदेशनं भणितम्।।तथा मतिज्ञानावसरे, सर्वमतिनिरूपणं करोति] ज्ञानाज्ञानविभागचिन्तायां तु सम्यक्त्वानुगता सम्यग्दशा मतिमेतिज्ञानं, मिथ्यात्वविशेषिता तु सा मत्यज्ञानमिति द्रष्टव्यं, 'अविसेसिया मइ' इत्यादिसूत्रेण प्राक्तथाविवेचितत्वाद्।। आह च मोक्षफलसा"एसा सम्माणुगया, सव्वा नाणं विवज्जए इय।।अविससिया मइ च्चिय, जम्हा णिदिट्ठमाईए॥३२९॥ [एषा सम्यक्त्वाऽनुगता, कत्वेन ज्ञासर्वा ज्ञानं विपर्यये इतरत् ।। अविशेषिता मतिरेव यस्मानिर्दिष्टमादौ । नन्वेतत्सूत्रव्यावर्णन एव मतिज्ञानपदं सम्यग्दृष्टित्वविशषि- दिन मिथ्याटशा तायामेव मती प्रवर्तत इत्युक्तम्, तत्कथमाभिनियोधिकज्ञानपदेन ज्ञानाज्ञानोभयरूपाया मतेः सङ्ग्रह इति चेत्, सत्यम्-रूढिपुर- | तदसाधकत्वे151 स्कारेणैव सम्यगदृष्टित्वविशेषितं मतिज्ञानं ज्ञानमित्यक्तयोगार्थमादायोभयसङमहाविरोधात.योगार्थस्य साधारणत्वेऽपि मोक्षसंसार-18| न चाज्ञान लक्षणफलभेदेनैव सम्यग्मिथ्यादृष्टिसम्बन्धिनोनियोरनाद्यलौकिकसकेतलक्षणज्ञानाज्ञानपदरूढिप्रवृत्तेर्निश्चयेन फलवत एव मिति समर्थिवस्तुनोऽभ्युपगमात्, अत एवाह-"विवरीयवत्थुगहणे, जं सो साहणा विवज्जयं कुणई ।। तो तस्स अन्नाणफलं, सम्मट्ठिस्स नाण | तम् ॥ लेखफलं।।३३०॥" [विपरीतवस्तुग्रहणे, यत्स साधनविपर्ययं करोति ।। ततस्तस्याज्ञानफलं सम्यग्दृष्टे नफलम् ॥] विपरीतवस्तु- पुस्तकेज ग्रहणशीलो हि मिथ्यादृष्टियोगीयहिंसादिकं संसारसाधनमपि मोक्षसाधनत्वेनाध्यवस्यतीति विपरीतफलकत्वेन तदज्ञानमिति गाथा इतोपरिभाष्यते, सम्यग्दृष्टिस्तु यथावद्ज्ञात्वा यथास्थानं साधनं विनियुक्त इति फलवत्चात्तदीयो बोधो ज्ञान xxx VSटपञ्चाशद्वि(योजितः पाठः)[मेव।। ननु सर्वमयं सर्वमेव वस्त्विति भवसिद्धान्ततो मोक्षसाधनस्य सम्यग्ज्ञानादित्रिकस्य सम्यग्ज्ञानादि. शीर्णावृत्तिवन्मिथ्याज्ञानादिरपि धर्म इति सम्यग्दृष्टिना मोक्षसंसिद्धये ।यस्य साधनस्य धर्मोऽङ्गीकृतः मिथ्यादृष्टिनापि तस्यैव सङ्गता" धर्मस्तत्सिद्धये स्वीकृतः, धर्मग्रहणद्वारेण च तस्य धर्मिणोऽपि कथञ्चिद्ग्रहणं समस्त्येवेति न मिथ्यादृष्टेविपरीतत्वमिति चेत्. न, | इतिलिखित मस्ति ॥ 45 Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254