Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 132
________________ Shri Mahavir Jain Aradhana Kendra www.ketafirth.org अवग्रहोऽर्थावग्रहो भण्यते ग्रहणेहापायलक्षणत्वेऽपि क्षेपार्थककिंशब्दसमभिव्याहारात्कथं ग्रहणेहापायलक्षणत्वे सत्यपि बहुबहुविधादिविशेषग्राहकत्वेन निश्चयरूपतयाऽपायः समर्थावग्रह इति भण्यते १, ग्रहणेहयोः पूर्व भावित्वेन अपायस्य स्वस्वभावत्वेनापायलक्षणत्वं बोध्यम्, स्वस्वरूपस्यापि च लक्षणत्वं भवत्येव । यदाह ॥ “विषामृते स्वरूपेण, लक्ष्येते कलशादिवत् । एवं व स्वस्वभावाभ्यां व्यज्येते खलसज्जनौ ||१||" इति।। बहुबहुविधादिग्रहणस्योक्तलक्षणत्वबलादपायत्वे कथं शास्त्रान्तरेऽवग्रहादीनां बह्वादिग्रहणमुक्तम् १, सत्यमुक्तम्, किन्तूपचारतः बह्वादिग्राहकस्यापायस्य कारणेष्ववग्रहादिषु योग्यतया कार्यस्वरूपमस्तीति कृत्वोपचारतस्तेऽपि बह्वादिग्राहकाः प्रोच्यन्ते, अथ यदि उक्तन्यायेन त्वयाऽप्युपचारं कृत्वा विशेषग्राहकोऽर्थावग्रह इत्युच्यते स वाङ्मात्रेण तव न युज्यते, “ यत्र मुख्यार्थो न घटते तत्र प्रयोजने सति उपचारः प्रवर्तते, " त्वया त्ववग्रहस्य विशेषविषयकत्वोपपादनाय यद्यदुक्तं तदन्यथैव समर्थितमिति प्रयोजनाभावान्नोपचारो युक्तः, यदि मां शिष्यो भूत्वा पृच्छसि त्वं ‘कथमुपचारः क्रियमाणो घटत इति ?' ततः शृणु समाकर्णय, सोऽपि यथा युज्यते तथा कथयामि ।। २८१ ॥ यथाप्रतिज्ञातमेव सम्पादयन्नाह सामण्णमेत्तगहणं, नेच्छइओ समय मोग्गहो पढमो ॥ तत्तोऽणतरमीहियवत्थुविसेसस्स जोऽवाओ ||२८२॥ सो पुणावाया - वेक्खाओ वग्गहोत्ति उवयरिओ || एस्सविसेसावेक्खं, सामण्णं गेण्हए जेणं ॥ २८३ ॥ तत्तोऽणतरमीहा, तत्तोऽवाओ य तव्विसेसस्स ।। इय सामण्णविसेसा - वेक्खा जावंतिमो भेओ ।। २८४ ॥ इहैकसमयमात्र मानो नैश्वयिको निरुपचरितः सामान्यवस्तुमात्र ग्राहकोऽथविग्रहः प्रथमः, निश्चयवेदिपरमयोग्यवगम For Private And Personal Use Only ABstEx Acharya Se Kalasagarsun Gyanmandir ॥ द्वितीयः तरङ्गः ॥ ( योजित: पाठ: ) मतिनिरूपणे अर्थावग्र हे प्रेरकविशेषारेकां निरस्य व हादिया हित्वोपचा रोपपादनम् ||

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254