Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
SMA
Kenda
Acharya Sulkalasssagarmail.Gyanmantire
सविवरणं श्रीज्ञाना
Rel
प्रकरणम् ॥ ॥५८॥
विषयत्वानश्चीयकोऽयमुच्यते, ततो नैश्चयिकार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपाय. स पुनर्भाविनीमीहामपायं चापे- 15॥ द्वितीयः क्ष्योपचरितोऽवग्रहोऽर्थावग्रहः, स छमस्थव्यवहारिभिर्व्यवह्रियमाणत्वाद्वथावहारिकोर्थावग्रहः, उपचारे निमित्तान्तरमाह-एस्सेत्यादि, एष्यो भावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनायमपायोऽपि सन् सामान्यं गृह्णाति, सामान्यग्राहित्वात्प्रथमनैश्च
(योजितः यिकार्थावग्रहवदयमर्थावग्रहः, ततस्सामान्येन शब्दनिश्चयरूपात्प्रथमापायादनन्तरं किमयं शाङ्खः शब्दः शाङ्गों वेत्यादिरूपेहा
पाठः)
मतिनिरूपणे भवति, ततस्तद्विशेषस्य शाङ्घत्वादेरीहितस्य शाङ्घ एवायमित्यादिरूपेणापायश्च निश्चयरूपो भवति, अयमपि च भावितद्विशेषहा
अर्थावग्रहेमपायञ्चापेक्ष्य सामान्यालम्बनत्वादुपचरितोऽर्थावग्रहः, इयं च सामान्यविशेषापेक्षाऽसम्भवत्स्वविशेषान्तरान्त्यविशेषं यावद्भवति,
गाथात्रयेण अथवा यतो विशेषात्परतः प्रमातुर्विशेषजिज्ञासा निवर्तते तमन्त्यविशेष यावत् व्यावहारिकार्थावग्रहहापायार्थ सामान्यविशेषापेक्षा
बहादियाकर्तव्या एवमिहोपचारघटना युज्यते ॥२८२-२८३-२८४ । उक्तगाथात्रयपर्यवसितमर्थमुपदर्शयति
हित्वोपचासब्वत्थेहावाया, निच्छयओ मोत्तुमाइसामण्णं । संववहारत्थं पुण, सव्वत्थाऽवग्गहोऽवाओ ॥ २८५।। र उपपादि. आदिसामान्यमव्यक्तं सामान्यमात्रालम्बनमेकसामयिकं ज्ञानं मुक्त्वा सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत
तः,गाथाइहापायौ भवतः, ईहा, पुनरपाया, पुनरीहा, पुनरप्यपाय, इत्येवंक्रमेण यावदन्त्यो विशेषः, न त्वर्थावग्रहः, अर्थावग्रहस्तु सामा- त्रयदम्पर्यान्यमात्रालम्बनमेकसामयिकं प्रथमज्ञानमेव,न तदीहाऽपायो वा संव्यवहारार्थ पुनः सर्वत्र यो योऽपायः स स उत्तरेहापायापेक्षयैष्य थेश्च निविशेषापेक्षया चोपचारतोविग्रहः ।। २८५ ॥ यावत्तारतम्येनोत्तरोत्तरविशेषाकांक्षा प्रवर्तते तावदवग्रहः, तरतमयोगाभावे त्वपाय | रूपितः ॥ एव भवति न तस्यावग्रहत्वमिति दर्शयति
॥ ५८।।
REGUAGENDER
a
BOLCOMAU
For
And Penale Only

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254