Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
S
a
kanda
Achatya Sas
s
Gym
सचिवरण श्रीज्ञाना
णेवप्रकरणम्॥
निजर
SHORE
" नाणासहसमूह, बहुं पिहं मुणइ भिन्नजातीयं ॥ बहुविहमणेगभेयं, एकेकं णिद्धमहुराइ ॥ ३०८॥ [नानाशब्दसमूह, 13॥ तृतीयः बहु पृथग्जानाति भिन्नजातीयम् ।। बहुविधमनेकमेदमे-कैकं स्निग्धमधुरादिम् ॥] "खिप्पमचिरेण तं चिय, सरूवओ जं अणि- तरङ्गः॥ स्सिअमलिंगं ।। निच्छियमसंसयं , धुवमच्चतं न य (उ) कयाइ ॥३०९||" [क्षिप्रमचिरेण तमेव स्वरूपतो यमनिश्रितमलिङ्गम् । मतिज्ञाननिश्चितमसंशयं ध्रुवमत्यन्तं नतु कदाचित् ॥]" एचो चिय पडिवक्खं साहिन्जा [एतस्मादेव प्रतिपक्षं कथयेद् ] ||३१०॥" प्ररूपणनिश्रितानिश्रितयोश्चायमपि विशेषः, यद् 'अतस्मिंस्तद्धर्मग्रहो निश्रितं' यथा गव्यश्वत्वग्रह इति, इतरच्चानिश्रितमिति ॥ आह च
प्रसङ्गे बहु"निस्सिए विसेसो वा ॥ परधम्मेहि विमिस्सं, निस्सिअमविणिस्सियं इयरं ।।३.१०॥" [निश्रिते विशेषो वा, परधर्मविमिश्र बहुविवादिनिश्रितमविनिश्रितमितरत् ] स्यादेतत् , बवादयो भेदाः स्पष्टार्थग्राहकष्वपायादिषु सम्भवन्तु, अस्पष्टार्थग्राहिण्यर्थावग्रहे तु कथं भेदलक्षणतत्सम्भवः? न च नैश्चयिकार्थावग्रहे तदसम्भवेऽपि व्यावहारिकार्थावग्रहे तत्सम्भवान्न दोष इत्युक्तमिति वाच्यम्, तथापि व्यञ्ज- संवादः तत्र नावग्रहे सर्वथा तदसम्भवेनोक्तसङ्ख्याव्याघातादिति, मैवं, व्यञ्जनावग्रहादीनामप्यपायादिकारणत्वेन तद्गतबहुत्वादिविशेषस्य चारेकापरियोग्यतया व्यञ्जनावग्रहादिष्वपि सत्वाद्, 'न ह्यविशिष्टात् कारणाद्विशिष्टं कार्यमुत्पत्तुमर्हति' कोद्रववीजादेरपि शालिफलादिप्रसव- हारादिप्ररूप्रसङ्गादिति सम्प्रदायः। ननु कार्यगतयावद्धर्माणां कारणगतत्वाभ्युपगम एव सूक्ष्मतारूपयोग्यतया तत्र तत्सचमभ्युपगमाई
पणं च ॥ स्यात्, तच्च साङ्ख्यप्रक्रियादूषण एव दूषितं 'अविशिष्टात् कारणाद्विशिष्ट कार्यानुत्पत्तिस्तु' तादृशातिशयव्यतिरेकाद्वा तथाविधसहकारिव्यतिरेकाद्वेत्यन्यदेव, तथा च कथमेतदुक्तमिति चेत्, न, एकसन्तानगामित्वरूपयोग्यतां पुरस्कृत्य बह्वादिविशेषस्य व्यञ्जनावग्रहादिषु सम्भवाभिप्रायेण तदभिधानात् । नन्वेवविध वैचित्र्यं मतिज्ञानस्य विवक्षाभेदादनवस्थितमित्यनवस्थितो विभागा
14
Fat PW
And Penal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254