SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym सचिवरण श्रीज्ञाना णेवप्रकरणम्॥ निजर SHORE " नाणासहसमूह, बहुं पिहं मुणइ भिन्नजातीयं ॥ बहुविहमणेगभेयं, एकेकं णिद्धमहुराइ ॥ ३०८॥ [नानाशब्दसमूह, 13॥ तृतीयः बहु पृथग्जानाति भिन्नजातीयम् ।। बहुविधमनेकमेदमे-कैकं स्निग्धमधुरादिम् ॥] "खिप्पमचिरेण तं चिय, सरूवओ जं अणि- तरङ्गः॥ स्सिअमलिंगं ।। निच्छियमसंसयं , धुवमच्चतं न य (उ) कयाइ ॥३०९||" [क्षिप्रमचिरेण तमेव स्वरूपतो यमनिश्रितमलिङ्गम् । मतिज्ञाननिश्चितमसंशयं ध्रुवमत्यन्तं नतु कदाचित् ॥]" एचो चिय पडिवक्खं साहिन्जा [एतस्मादेव प्रतिपक्षं कथयेद् ] ||३१०॥" प्ररूपणनिश्रितानिश्रितयोश्चायमपि विशेषः, यद् 'अतस्मिंस्तद्धर्मग्रहो निश्रितं' यथा गव्यश्वत्वग्रह इति, इतरच्चानिश्रितमिति ॥ आह च प्रसङ्गे बहु"निस्सिए विसेसो वा ॥ परधम्मेहि विमिस्सं, निस्सिअमविणिस्सियं इयरं ।।३.१०॥" [निश्रिते विशेषो वा, परधर्मविमिश्र बहुविवादिनिश्रितमविनिश्रितमितरत् ] स्यादेतत् , बवादयो भेदाः स्पष्टार्थग्राहकष्वपायादिषु सम्भवन्तु, अस्पष्टार्थग्राहिण्यर्थावग्रहे तु कथं भेदलक्षणतत्सम्भवः? न च नैश्चयिकार्थावग्रहे तदसम्भवेऽपि व्यावहारिकार्थावग्रहे तत्सम्भवान्न दोष इत्युक्तमिति वाच्यम्, तथापि व्यञ्ज- संवादः तत्र नावग्रहे सर्वथा तदसम्भवेनोक्तसङ्ख्याव्याघातादिति, मैवं, व्यञ्जनावग्रहादीनामप्यपायादिकारणत्वेन तद्गतबहुत्वादिविशेषस्य चारेकापरियोग्यतया व्यञ्जनावग्रहादिष्वपि सत्वाद्, 'न ह्यविशिष्टात् कारणाद्विशिष्टं कार्यमुत्पत्तुमर्हति' कोद्रववीजादेरपि शालिफलादिप्रसव- हारादिप्ररूप्रसङ्गादिति सम्प्रदायः। ननु कार्यगतयावद्धर्माणां कारणगतत्वाभ्युपगम एव सूक्ष्मतारूपयोग्यतया तत्र तत्सचमभ्युपगमाई पणं च ॥ स्यात्, तच्च साङ्ख्यप्रक्रियादूषण एव दूषितं 'अविशिष्टात् कारणाद्विशिष्ट कार्यानुत्पत्तिस्तु' तादृशातिशयव्यतिरेकाद्वा तथाविधसहकारिव्यतिरेकाद्वेत्यन्यदेव, तथा च कथमेतदुक्तमिति चेत्, न, एकसन्तानगामित्वरूपयोग्यतां पुरस्कृत्य बह्वादिविशेषस्य व्यञ्जनावग्रहादिषु सम्भवाभिप्रायेण तदभिधानात् । नन्वेवविध वैचित्र्यं मतिज्ञानस्य विवक्षाभेदादनवस्थितमित्यनवस्थितो विभागा 14 Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy