SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ SMA Kenda Acharya Sulkalasssagarmail.Gyanmantire सविवरणं श्रीज्ञाना Rel प्रकरणम् ॥ ॥५८॥ विषयत्वानश्चीयकोऽयमुच्यते, ततो नैश्चयिकार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपाय. स पुनर्भाविनीमीहामपायं चापे- 15॥ द्वितीयः क्ष्योपचरितोऽवग्रहोऽर्थावग्रहः, स छमस्थव्यवहारिभिर्व्यवह्रियमाणत्वाद्वथावहारिकोर्थावग्रहः, उपचारे निमित्तान्तरमाह-एस्सेत्यादि, एष्यो भावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनायमपायोऽपि सन् सामान्यं गृह्णाति, सामान्यग्राहित्वात्प्रथमनैश्च (योजितः यिकार्थावग्रहवदयमर्थावग्रहः, ततस्सामान्येन शब्दनिश्चयरूपात्प्रथमापायादनन्तरं किमयं शाङ्खः शब्दः शाङ्गों वेत्यादिरूपेहा पाठः) मतिनिरूपणे भवति, ततस्तद्विशेषस्य शाङ्घत्वादेरीहितस्य शाङ्घ एवायमित्यादिरूपेणापायश्च निश्चयरूपो भवति, अयमपि च भावितद्विशेषहा अर्थावग्रहेमपायञ्चापेक्ष्य सामान्यालम्बनत्वादुपचरितोऽर्थावग्रहः, इयं च सामान्यविशेषापेक्षाऽसम्भवत्स्वविशेषान्तरान्त्यविशेषं यावद्भवति, गाथात्रयेण अथवा यतो विशेषात्परतः प्रमातुर्विशेषजिज्ञासा निवर्तते तमन्त्यविशेष यावत् व्यावहारिकार्थावग्रहहापायार्थ सामान्यविशेषापेक्षा बहादियाकर्तव्या एवमिहोपचारघटना युज्यते ॥२८२-२८३-२८४ । उक्तगाथात्रयपर्यवसितमर्थमुपदर्शयति हित्वोपचासब्वत्थेहावाया, निच्छयओ मोत्तुमाइसामण्णं । संववहारत्थं पुण, सव्वत्थाऽवग्गहोऽवाओ ॥ २८५।। र उपपादि. आदिसामान्यमव्यक्तं सामान्यमात्रालम्बनमेकसामयिकं ज्ञानं मुक्त्वा सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत तः,गाथाइहापायौ भवतः, ईहा, पुनरपाया, पुनरीहा, पुनरप्यपाय, इत्येवंक्रमेण यावदन्त्यो विशेषः, न त्वर्थावग्रहः, अर्थावग्रहस्तु सामा- त्रयदम्पर्यान्यमात्रालम्बनमेकसामयिकं प्रथमज्ञानमेव,न तदीहाऽपायो वा संव्यवहारार्थ पुनः सर्वत्र यो योऽपायः स स उत्तरेहापायापेक्षयैष्य थेश्च निविशेषापेक्षया चोपचारतोविग्रहः ।। २८५ ॥ यावत्तारतम्येनोत्तरोत्तरविशेषाकांक्षा प्रवर्तते तावदवग्रहः, तरतमयोगाभावे त्वपाय | रूपितः ॥ एव भवति न तस्यावग्रहत्वमिति दर्शयति ॥ ५८।। REGUAGENDER a BOLCOMAU For And Penale Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy