Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
SMA
Kenda
Acharya Sulkalasssagarmail.Gyanmantire
सविवरण | मीज्ञाना
वप्रकरणम् ॥
MORE
अत्योग्गहो विव-जणोग्गहस्सेव चरमसमयम्मि ।। पच्छा वि तो न जुत्तं, परिसेसं वंजणं होजा ॥२७५॥ ॥ द्वितीयः अर्थावग्रहोऽपि यस्माद्वयञ्जनावग्रहस्यैव चरभसमये भवतीति निणीतं प्राग, तस्मात्पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं
तरकः॥ न युक्त, ब्यञ्जनार्थावग्रहान्तरालकालस्यैवाभावेन तदानीं तदुत्पत्तेर्वक्तुमशक्यत्वात्तदेवं पूर्वपश्चात्कालयोस्तत्सत्त्वनिषेधे पारिशेष्या
(योजितःपान्मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाभ्युपगतो भवेत्, एवं च न कश्चिदोषः,
125) मतिनिनाममात्र एव विवादात् ॥२७५॥ किञ्च तद्व्यञ्जनकालेऽभ्युपगम्यमानमालोचनं किमर्थस्य व्यञ्जनानां वा, प्रथमपक्षे व्यञ्जनाव
रूपणे अर्थाप्रहत्वाभावान व्यञ्जनावग्रहस्य नामान्तरमप्यालोचनमिति, द्वितीयपक्षेर्थविषयकत्वाभावादन्वर्थादालोचनसंज्ञाभावप्रसङ्ग इत्याह
वग्रहवितं च समालोयणम-स्थदरिसणं जहन वंजणं तोतं ।। अह वंजणस्स तो कह-मालोयणमत्थसुण्णस्स ॥२७६॥
पयनिरूपणं तत्समालोचनं यदि सामान्यरूपस्यार्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति व्यञ्जनावग्रहस्य तत्र पुनरन्यव्यञ्जनसम्बन्धमात्ररूपत्वेनार्थशून्यत्वात, अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसम्बन्धमात्रस्य तत्समालोचनमिष्यते, तर्हि || सम्मतालोकथमालोचनं कथमालोचकत्वं तस्य घटते, तत्र हेतुः अर्थशन्यस्येति, व्यञ्जनसम्बन्धमात्रान्वितत्वेन सामान्यार्थालोचकत्वानुपप-1* चनापूर्वकत्वं चरित्यर्थः ॥२७६।। नन्वेतदालोचनाज्ञानं शास्त्रान्तरे प्रसिद्धमस्ति तत्किं स्वरूपमुररीकृत्येत्यत्र प्रतिविधानं वक्तव्यमित्यत्राह- विकल्स्य
आलोयणत्ति नामं, हवेज तं वंजणोग्गहस्सेव ॥ होज कहं सामण्ण-ग्गहणं तत्वत्थसुण्णम्मि ॥ २७७ ॥ परिहृतम् ।। _____तस्मादालोचनमिति यत्राम तदन्यत्र निर्गतिकं सत् पारिशेष्यात् व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत्, एवं सति भवतो | यदभिमतं सामान्यमात्रग्रहणमालोचनन्तन तत् , यतः प्रागुक्तयुक्तिभिः अर्थशून्ये तत्र कथं सामान्यग्रहणं भवेत्,तस्मादर्थावग्रह ॥५६॥
M
AUR
For Private And Penal Use Only

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254