SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ SMA Kenda Acharya Sulkalasssagarmail.Gyanmantire सविवरण | मीज्ञाना वप्रकरणम् ॥ MORE अत्योग्गहो विव-जणोग्गहस्सेव चरमसमयम्मि ।। पच्छा वि तो न जुत्तं, परिसेसं वंजणं होजा ॥२७५॥ ॥ द्वितीयः अर्थावग्रहोऽपि यस्माद्वयञ्जनावग्रहस्यैव चरभसमये भवतीति निणीतं प्राग, तस्मात्पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं तरकः॥ न युक्त, ब्यञ्जनार्थावग्रहान्तरालकालस्यैवाभावेन तदानीं तदुत्पत्तेर्वक्तुमशक्यत्वात्तदेवं पूर्वपश्चात्कालयोस्तत्सत्त्वनिषेधे पारिशेष्या (योजितःपान्मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाभ्युपगतो भवेत्, एवं च न कश्चिदोषः, 125) मतिनिनाममात्र एव विवादात् ॥२७५॥ किञ्च तद्व्यञ्जनकालेऽभ्युपगम्यमानमालोचनं किमर्थस्य व्यञ्जनानां वा, प्रथमपक्षे व्यञ्जनाव रूपणे अर्थाप्रहत्वाभावान व्यञ्जनावग्रहस्य नामान्तरमप्यालोचनमिति, द्वितीयपक्षेर्थविषयकत्वाभावादन्वर्थादालोचनसंज्ञाभावप्रसङ्ग इत्याह वग्रहवितं च समालोयणम-स्थदरिसणं जहन वंजणं तोतं ।। अह वंजणस्स तो कह-मालोयणमत्थसुण्णस्स ॥२७६॥ पयनिरूपणं तत्समालोचनं यदि सामान्यरूपस्यार्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति व्यञ्जनावग्रहस्य तत्र पुनरन्यव्यञ्जनसम्बन्धमात्ररूपत्वेनार्थशून्यत्वात, अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसम्बन्धमात्रस्य तत्समालोचनमिष्यते, तर्हि || सम्मतालोकथमालोचनं कथमालोचकत्वं तस्य घटते, तत्र हेतुः अर्थशन्यस्येति, व्यञ्जनसम्बन्धमात्रान्वितत्वेन सामान्यार्थालोचकत्वानुपप-1* चनापूर्वकत्वं चरित्यर्थः ॥२७६।। नन्वेतदालोचनाज्ञानं शास्त्रान्तरे प्रसिद्धमस्ति तत्किं स्वरूपमुररीकृत्येत्यत्र प्रतिविधानं वक्तव्यमित्यत्राह- विकल्स्य आलोयणत्ति नामं, हवेज तं वंजणोग्गहस्सेव ॥ होज कहं सामण्ण-ग्गहणं तत्वत्थसुण्णम्मि ॥ २७७ ॥ परिहृतम् ।। _____तस्मादालोचनमिति यत्राम तदन्यत्र निर्गतिकं सत् पारिशेष्यात् व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत्, एवं सति भवतो | यदभिमतं सामान्यमात्रग्रहणमालोचनन्तन तत् , यतः प्रागुक्तयुक्तिभिः अर्थशून्ये तत्र कथं सामान्यग्रहणं भवेत्,तस्मादर्थावग्रह ॥५६॥ M AUR For Private And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy