SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ SMA Kenda Acharya StarKalassingaisait.Gyanmantire REME% एव सामान्यार्थग्राहकः, “अस्ति झालोचनाज्ञानम्" इत्याद्यपि तमाश्रित्यैव घटत इति ॥ २७७ ॥ । द्वितीयः 'तुष्यतु दुर्जन' इति न्यायेन व्यञ्जनावग्रहे सामान्यं गृहीतमित्युपगम्याप्याह तरङ्गः ॥ गहियं व होउ तहियं, सामण्णं कहमणीहिए तम्मि । अत्यावग्गहकाले, विसेसणं एस सदो त्ति ।। २७८॥ (योजितः अथवा भवतु तस्मिन्व्यञ्जनावग्रहे सामान्यं गृहीतम् , तथापि कथमनीहितेऽविमर्शिते तस्मिन्नकस्मादेवार्थावग्रहकाले शब्द पाठः) एषः इति विशेषणं विशेषज्ञान युक्तम्, न हि निश्चयो झगित्येवेहामन्तरेण युज्यते, तस्मानार्थावग्रहे शब्द इत्यादिविशेषबुद्धि मतिनिरूपणे युज्यते ॥ २७८ ।। अर्थावग्रहसमय एवेहापायौ भविष्यत इति मन्यमानम्परम्प्रत्याह परस्यार्थावअत्यावग्गहसमए, वीसुमसंखेजसमइया दो वि॥तक्का-वगमसहावा, ईहा-ऽवाया कहं जुत्ता ? ।। २७९॥12॥ ग्रहसमका___अर्थावग्रहसम्बन्धिन्येकस्मिन् समये कथमीहापायौ युक्तौ? इति सम्बन्धः, यतः तर्कावगमस्वभावौ, तों विमर्शस्तत्स्व- लमोहापा भावेहा, अवगमो निश्चयस्तत्स्वभावोऽपायः, द्वावपि चैतौ पृथगसङ्खथेयसमयौ, तथा च यदिदमर्थावग्रहसमये विशेषज्ञानं त्वये- ययोः सत्त्वप्यते सोऽपायः स चावगमस्वभावो निश्चयस्वरूपः, या च तत्समकालमीहाऽभ्युपगम्यते सा तर्कस्वभावानिश्चयात्मिका, तथा च सम्भावना विरुद्धनिश्चयाऽनिश्चयस्वभावयोरनयों कस्मिनवग्रहसमये भावो युक्तः परस्परपरिहारव्यवस्थितत्वात, इत्येकानुपपत्तिः।। युपस्यातथा, अवग्रहस्यैकस्समयः, अनयोश्च पृथक् पृथक् असंख्येयाः समयाः, एवञ्च पृथगसंख्येयसमययोरीहापाययोरेकस्मिन् समये पहस्तयति। भावोऽपि समयविरोधान्न सम्भवति, इति द्वितीयानुपपत्तिः ॥ अतोऽत्यन्तासम्बद्धत्वादुपेक्षणीयमेतत् ॥ २७९ ॥ सामान्यमात्रग्राहित्वेऽवग्रहस्य ग्रन्थान्तरोक्तक्षिप्रेतरादिभेदासम्भवाद्विशेषग्राहित्व एव तस्य घटनाद्विशेषग्राह्यवग्रह इति निः % स For And Penale Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy