Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
४४
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
तदा मे पाणिंधमैर्हस्तिनामुपशा(सा)न्त्वनाद्यर्थ पृष्ठाघातेन पाणिं वाद. यद्भिः । हस्तिशिक्षानिए॒णैरपीत्यर्थः । महामात्रैर्ह स्तिपकैः किं न किंचिदित्यर्थः । तथा फूलमुद्रुजैर्मदोन्मत्तत्वान्नदीतटोत्पाटकैः कुञ्जरैः किम् । तथा गोभिवृपैः किम् । किंभूतैः । कूलमुद्वहाया नद्या आकूलं जलपूर्णत्वेन तटस्पर्शिन्यो याः सिन्धूर्मयो नदीकल्लोलास्तद्वद्रयो वेगो येषां तैः । तथा वहलिहैर्जातिस्वभावाजिह्वया स्कन्धास्पृशद्भिः । तथा रथैरपि किम् । किंभूतैः । अभ्रंलिहैरुचैस्त्वाव्योम स्पृशद्भिः । तथा हैमानि स्वर्णमयानि यान्यबहुंतुदानि मृदुत्वात्स्थूलत्वादिगुणोपेतत्वान्न बह्वतिशयेन तुदन्ति वृषाश्वादिस्कन्धान्पीडयन्ति युगानि येषां तैहैंमाबहुंतुदयुगैः । तथा भृत्यैः किम् । किंभूतैः । तिलानां तिलंतुदैर्नु यथा तिलं. तुदो घञ्चिकाः काका वा तिलानामरंतुदाः पीडाः स्युरेवं द्विषामरुतुदैमर्माविद्भिः । तथा हैयैः किम् । कीदृशैः । तैः सुजात्यत्वा. दिना प्रसिद्धस्तथा शत्रोररिजोतेर्ललाटंतपैः प्रतापित्वात्संतापकैरत एव शत्रोर्यशोविधुविधुंतुदैः कीर्तिचन्द्रे राहुभिः । तथा शर्धजहा माँषा यान्यन्नानि भक्ष्याणि तैः पुष्टैस्तथा वेगवातमजैर्वेगेन वातमजैZगैरिव । तथा दोरैः किम् । किदृशैः । असूर्यपश्यैरतिगुप्तस्थानस्थत्वात्सूर्यमप्यपश्यद्भिस्तथेरया जलेन माद्यतीरंमदो विद्युत्तस्येव द्युतिर्येषां तानि भूषणानि येषां तैः ॥
१ ए मैहस्ति. २ डी शान्तना. ३ ए स्तिनि शि. ४ ए °पुणैः र". ५ ए किंचदि. ६ ए लवुदु. ७बी त्पादकैः. ८ बी सी भिवृषैः. ९ ए सी डी हा नद्याकू. १० ए द्भिः । स्त. ११ बी न तुंद. १२ ए डन्ति, १३ डी तैहेमा . १४ ए बहुतु. १५ ए °दा द्यञ्चि. १६ डी मरुतु. १७ सी दाः स्यु. १८ ए काः स्फुरेव द्वि. १९ एममावि . २० डी यै कि. २१ सी था वेगतमजैZगैरिव ।. २२ बी जातिल'. २३ ए मिः । स्त. २४ डी मापयोन्य २५ ए भक्षाणि. २६ डी जैम. २७ ए श्यैरिति”. २८ डी धुततस्ये .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org