Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 603
________________ विंशः सर्गः । ५७९ निर्मधुकं तथोत्पा]बल्येन पयो दुग्धं यत्र तदुत्पयस्क विशेषणकर्मधारये तस्मिन् । उदुरस्काभीष्टामारिघोषणोत्थहर्षेणोच्छसितहृदया सती । यथानुपानत्कः पादुकारहितो नरोपमार्गे कण्टकाद्याकीर्णत्वान्न रमते ॥ भूर्भुजा सदनडुत्कसुलक्ष्मीकादिदेवसदृशेन तदानीम् । दुष्कृताधितरणे जितनौकेनैकपुंस्कममुना जगदासीत् ॥२५॥ २५. तदानीमैमुना भूभुजा भैमिना कृत्वा जगदासीत् । किंभूतम् । एकः कुमारपाल एव पुमान्पुंगुणोपेतः पुरुषो यत्र तदेकपुंस्कम् । विक्रमाभयदानन्यायपालनादिभिः पुंगुणैर्जगति कुमारपालतुल्यः पुमानन्यो नाभूदित्यर्थः । यतः । किंभूतेन । विक्रमादिगुणैः सदेनडुत्कसुलक्ष्मीकादिदेवसदृशेन सर्दैनडुत्कदेवेन शम्भुना सुलक्ष्मीकदेवेन च विष्णुना तुल्येन । प्रचण्डशासनेनेत्यर्थः । तथोाममारिप्रवर्तनया दुष्कृताब्धितरणे जिता नौवेडा येन तेन । स्वागता ॥ योलीकदोत्पलमाद ऋद्धिमान् स तं सलक्ष्मीकमपि व्यवासयत् । अश्रद्धंमुच्छ्रद्धकमाश्वनर्थके तरैर्वचोभिः 'रुणाविधौ व्यधात् ॥ २६ ॥ २६. पूर्वार्धं स्पष्टम् । किं तु । व्यवासयदेशताडितं चक्रे । तथा करुणाविधौ दयाकरणविषये नास्ति श्रद्धान्तरः परिणामविशेषो यस्य १ सी भुजां सौ. २ ए °वशदृ. ३ ए दुक्षता'. ४ ए कपुस्क. ५ सी पदमा'. ६ ए व्यवताय. ७ बी द्धमच्छृ. ८ ए कैत'. ...... १ ए तथात्प्रा. २ सी उदर'. ५ बी दनुडु. ६ बी दनुडु. ९ बी णादिवि. ३ बी मधुना. ४बी दामन्या. ७ ए सी नौ बेडा. ८ बी म् । व्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628