Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 616
________________ व्याश्रयमहाकाव्ये [ कुमारपालः ] पूर्वपाञ्चालक । इत्यत्र "अमद्रस्य दिशः " [ १६ ] इत्युत्तरपदवृद्धिः ॥ अमन्द्रस्येति किम् | पौर्वमंद्वैः ॥ ५९२ अपरकार्ष्णमृत्तिक । इत्यत्र " प्राग्ग्रामाणाम्" [ १७ ] इत्युत्तरपदवृद्धिः ॥ द्विवार्षिकीम् । अधिकवार्षिकीम् । अत्र “ संख्या ० " [१८] इत्यादिनोत्तरपदवृद्धिः । अभाविनीति किम् | त्रैवा (व) र्षिकं धान्यम् ॥ Ara | द्विकौडविकः । अधिककौडविकः ॥ संवत्सर । द्विसांवत्सरिक | 1 इत्यत्र " मान० " [१९] इत्यादिनोत्तरपदवृद्धिः ॥ अज्ञाणकुलिजस्येति किम् । द्वैशाण | द्वैकुलिजिकी ॥ अनाम्नीति किम् । पाञ्चकलायिक ॥ अर्धकौडविक । आर्धकौडविकी । इत्यत्र " अर्थात् ० " [२०] इत्यादिनोतरपदवृद्धिः । वा त्वादेः । परिमाणात्पूर्वस्य त्वर्धशब्दस्य वा स्यात् ॥ अनत इति किम् । आर्धकं सिकम् ॥ प्रवाहणेयें । प्रावाहणेय । इत्यत्र "प्रा० " [२१] इत्यादिनोत्तरपदवृद्धि - रादेः पूर्वस्य तु प्रस्य वा ॥ वसन्ततिलका || समलक्षि स यान्मवाहणेयेकतोप्य प्रावाहणेयैकः । तादृग्वेषः प्रवाहणेयिभिरेकप्रावाहविर्त ।। ४१ || ४१. स राजा प्रवाहयकतोपि प्रवाहणेयानां प्रवाहणस्यापत्यानां समूहादपि यान्सन् । बहूनां रक्षापालानां मध्यान्निर्गच्छन्नपीत्यर्थः । ३ बी 'यकं प्रावाहणेयानां स १ सी ये . २ बी 'यकातोप्यप्रवा मूह:. ४ए तू । रा. २ सी र्षिका । अत्र. ५ए । द्वेकु. सीय प्रवाहणेत्य . ६ बी कुलजि . १० सी 'हतो. १ बी मद्रेः । अ. मानार्द्धकौ. 'त्य. Jain Education International ३ ए म् । देशा. ७. ११ सी रक्षपा. For Private & Personal Use Only ४ सी ८ बी www.jainelibrary.org

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628