Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 628
________________ व्याश्रयमहाकाव्ये [कुमारपालः] चमारा नतिस्थिरप्रकृतियों वर्षीयानतिवृद्धस्तमप्यतिक्रान्तोत एव वृन्दीयानतिप्रशस्योत एव स्त्रीप्रेष्ठः स्त्रीणामतिप्रियः // शालिनी छन्दः // द्राधीयोबहीयोवणिज्यैर्गरिष्ठो लक्ष्मी सोस्थेमां स्थापयन्स्फापर्यश्च / ' दध्यौ रात्रौ निर्बहिमद्राधिमायां वर्षिम्णानातोपि त्रपीयान्कदाचित् // 55 // 55. स मैत्प्रियो वर्षिम्णा वार्धकेनानाप्तोपि युवापि त्रपीयान् बहुलक्ष्मीरक्षाचिन्तयातिदुःखी सन्कदाचिन्निहिमद्राधिमायां बंहिम्नो बाहुल्याद्राधिम्णो दीर्घत्वाञ्च निष्क्रान्तायां शेषायामित्यर्थः / रात्रौ दध्यौ चिन्तितवान् / कीदृग् / द्राघीयांस्यतिदीर्घाणि बंहीयांसि चातिबहुलानि यानि वाणिज्यानि वणिकर्माणि व्यवहारास्तैः कृत्वा गरिष्ठोतिगुरुरत एवास्थेमां स्थेम्ना स्थैर्येण रहितां स्वभावेन चपलामपीत्यर्थः / लक्ष्मी स्थापयन् स्थिरां कुर्वन्स्फॉर्पयंश्वोपचितीकुर्वश्च // वैश्वदेवी छन्दः // यद्दध्यौ तदाह / बंहयेच्च गरयेत्प्रिययेद्वा योर्थमक्षमसलोभनृपोाम् / द्राधयेत्स वरयेत्स्थिरयेच्चानर्थमेकमवरिष्ठमनीष(षः) // 56 // 1 बी स्थेम्नां स्था. 2 बी यन्स्थाप. 3 ए येच्चा. 4 सी येद्वान. 5 सी मविरि'. 6 ए नीयः / अ. बी नीषुः / अं. - 1 ए ति ये व. 2 बी मम प्रियो. 3 बी तोसि यु. 4 सी सन निर्ब. 5 बी धिम्नो दी. 6 बी दधौ चि. 7 सी नि वा. 8 ए सी नि वाणि: 9 बी सीत्वातिग... 10 ए रुतर ए. सी रुतरं त ए. 11 बी °स्थेम्नां स्थे. 12 ए पयांश्चों. 13 बी वीश्छन्दः. 14 सी तदेवाह. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 626 627 628