Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 615
________________ विंशः सर्गः । विदीर्यते द्वैकुलिजंक्युखा ह्याकौडविक्यभ्यधिकानपूरात् ॥ ३९ ॥ ३९. पूर्वार्धं स्पष्टम् । युक्तं चैतत् । यदसौ शोकापूरादभिरोदिति । I [ है ० ७.४.१६. ] • हि यस्मादाsant डवस्यार्धेन क्रीतोखा स्थाली द्वैकुलिजिकी द्वे कुलिजे धान्यमानभेदौ पर्चेन्ती संभवेन्त्यवहरन्ती वा सत्यभ्यधिकानपूराद्विदीर्यते ॥ राजार्धकसिकमथो परिधाय वस्त्र मात्तार्धकौडविक गुण्ठननीलवासाः । प्रावाहणेयपदिकान्खपतः प्रवाह येतरानपि विहाय ततश्चचाल ॥ ४० ॥ १२ ४०. अथो राजा ततः स्थानाच्चचाल । किं कृत्वा । कंसो व्रीह्यादिमानम् । अर्धं कँसस्यार्धकंसः प्रयोजनमस्यार्धकंसिकम् । अल्पमूल्यमित्यर्थः । वस्त्रं परिधाय तथा स्वपतेः प्रावाहणेयपदिकान्प्रवाणः शस्त्राजीवी विप्रस्तस्यापत्यानि शुत्रादित्वादेयाणि [ ६.१.७३ . ] प्रवाहणेया ये पदिकाः पतयस्तान्प्रवाहणेयेतरानपि विहय । कीदृक्सन् । केनाप्यनुपलक्षणार्थमात्तं गृहीतमार्धकौडविकं कुडवार्धेन क्रीतं गुण्ठनं सकलशरीराच्छादकं नीलं वासो वस्त्रं येन सः ॥ 93 १ एतद्वैक लि. बी 'येत कु.. १ ए यसौ. ५ ए 'वन्तीत्यवह'. बीतः प्रावा'. प्रवा १३ सी १६ ए 'हायः । की. Jain Education International ५९१ २ ए 'भि । हि. ६ ए कंसः प्र. १० ए 'हणा श. "णेयप'. २ सी 'जित्सुखा. ३ सी 'कोड'. ३ सी 'विक्य कु. ४ सी 'चती सं. ७ सी कंसप्र. ८ सी यतः प्रा. ११ बी भ्रादत्वा'. १२ बी णि १४ सी तयो यस्मात्प्रवा . १५ बी रामपि. १८ बी 'दनं नी. १७ बी 'नाप्युप. For Private & Personal Use Only · www.jainelibrary.org

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628