Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 618
________________ ५९४ व्याश्रयमहाकाव्ये [कुमारपालः] णत्वं नास्ति । मार्गे ह्यसौ कुशल एवेत्यर्थः । तथा हि यस्मात्तस्यापथेमार्गेकौशलम् । अथ च पथि सदाचारेपथेनाचार इत्यर्थः । शब्दच्छलेनायमर्थान्तरन्यासः । इन्द्रवंशावंशस्थयोरुपजातिः ॥ आनैश्वर्यानैपुणाशौचरुग्णो यल्लोकस्तत्कि मयेत्यन्यदुःखैः । दुःखीत्याटीयन्नृपस्तेन नाक्षत्रज्ञेप्याक्षेत्रज्य(ज्ञ?)मेषोन्वमंस्त ४३ ४३. यद्यस्माल्लोक आनैश्वर्य दारिद्यमसामर्थ्य वा । आनैपुणमैंज्ञा(ज्ञ)ता । आशौचं रोगादिनाशुचित्वम् । द्वन्द्वे तै रुग्णः पीडितो वर्तते । कस्या अपि स्त्रिया एवं शोकेन रोदनात् । तत्तस्माद्धेतोर्मया किम् । आनैश्वर्यादिदुःखादरक्षकत्वेन व्यर्थनृपशब्दार्थत्वान्मया नृपेण न किमपीत्यर्थः । इत्येवंप्रकारेणान्येदुःखैरानैश्वर्यादिविषयैर्लोकस्य कष्टैर्दुःखी संन्नपो भैमियद्यस्मादाटीदभ्राम्यत्तेन हेतुनैष नृपोक्षेत्रक्षेपि क्षेत्रज्ञ आत्मा न तथाक्षेत्रज्ञः परस्तस्य भावेपि लोकस्य परत्वेप्याक्षे(१)त्रज्ञं स्वस्माल्लोकस्य परत्वं नान्वमस्त । प्रजादुःखदुःखितत्वादात्मनो भिन्नां प्रजां नाज्ञासीदित्यर्थः ॥ अत्रत्ये(शे?) ऑक्षेत्रज्ञ । अनैश्वर्यम् आनैश्वर्य । अकौशलम् आकौशलम् । भचापलम् आचापलेन । अनैपुण आनैपुण । अशीचेन अ(आ). १ ए सी प्याक्षेत्र. १सी कुल. २ए तिः । अनै'. ३ ए सी मन्यता. ४ ए रक'. ५ ए न्यदुखै . ६ सी सनृपो. ७ ए सी पोक्षेत्र. ८ ए बी श्येपि. ९ सी आत्म न. १० एत्रज्ञां स्व. बी त्रयंस्तस्मा'. ११ सी झं अनै. १२ ए आक्षेत्र. १३ एम् । आ. १४ सी श्वर्य । अ°. १५ बी प. लान् । अ. १६ बी सीम् अनै'. १७ सी पुणः । अ. १८ बी नशोचें. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628