Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 622
________________ ५९८ घ्याश्रयमहाकाव्ये [कुमारपाळः . ऐक्ष्वाकदारानामभा सीतां हिरण्मयैणेन स्वर्णमृगेण कृत्वाच्छिनत् । यतः । कीदृक् । भ्रूणघ्नो भावो भ्रूणहत्यं भ्रूणहत्या तेन क्षुमितो भीतो भ्रौणहत्यक्षुभितो न तथा । महापापिष्ठ इत्यर्थः । उपजातिः ॥ मैत्रेयवाक्सारववा पवित्रा मनन्तमान्तिक्यनिजप्रियां त्वाम् । अनन्तियोप्यन्तितमोत्र विध्वं सितुं कुधैवत्य उतानिनाय ॥४८॥ ४८. उताथ वा कुत्सितं धैवत्यं धीनः पण्डितस्य भावः पाण्डित्यं यस्य स कुधैवत्यः कुधीः पारदारिकस्त्वां विध्वंसितुं विध्वस्तशीलां कर्तुमत्र स्थान आनिनाय । कीहक्लन् । अनन्तियोपि शीलभङ्गहेतुत्वाइन्तिके साधुरप्यन्तितमः शीलभङ्गायातिशयेनान्तिकः । किंभूतां सतीं त्वाम् । मित्रयोरपत्यं गृष्टयादित्वादेयजि [ ६. १. ८४.] मैत्रेयो मुनिस्तस्य या वाक तथा सरय्यां भवं सारवं यद्वार्जलं तद्वत्पवित्रों सुशीलत्वेन निर्मलाम् । तथान्तिके निकटे साधुरन्तिक्योत्यनुरक्त इत्यर्थः । यो निजप्रियः स तान्तमोतिनिकटो न तथानन्तमः प्रोषितत्वादिना दूरस्थ आन्तिक्यनिजप्रियो यस्यास्ताम् ॥ अप्यन्तितोन्तिकत एत्य तदैवमुक्त्वा __ भूपे स्थितेन्तिकतमे निजबान्धवे नु । साथान्तिपन्यगददन्तिकसन्नृपांहि द्वन्द्वं स्रजिष्ठमिव दन्तरुचादधाना ॥४९॥ १ ए °वचाः पतित्रा. २ सी नन्तिमा'. ३ ए °न्तिकानि. ४ बी 'त क ए. ५ ए °धानः । अथान्तिकतः. १ सी न म. २ सी स्य वा भा'. ३ सी झाति'. ४सी भान्तिमो. ५ बी सी न्तिकनि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628