Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 624
________________ व्याश्रयमहाकाव्ये [कुमारपालः] न्यासाभ्यां द्रढयति । बतेति कोमलामन्त्रणे । द्वयोर्मध्येत्यन्तं स्रग्वी सजीयान तथास्रजीयांस्तस्मिन्पुष्पमालारहितजनविषये कः स्रजयेत् स्रग्विणमाचक्षीत । वा यद्वा । अत्वचीयसि विशिष्टत्वग्रहिते जने कस्त्वचयेत्त्वग्वन्तमाचक्षीत । न कोपीत्यर्थः ॥ सौमेन्द्रम् । ऐन्द्रावरुणम् । अत्र "भातो न." [२९] इत्यादिना नोत्तरपदवृद्धिः ॥ सारेव । ऐश्वाक । मैत्रेय । भ्रौणहत्य । धैवत्यः । हिरण्मय । इत्येते "सारव०" [ ३० ] इत्यादिना साधवः ॥ अनन्तम । अन्तितमः । अन्तितः । अनन्तियः । अन्तिषद् । एते "वान्तम०" [३१] इत्यादिना वा साधवः ॥ पक्षे । अन्तिकतमे । अन्तिकतः । अन्तिक्य । अन्तिकसद् ॥ स्त्रजयेत् । स्रजिष्ठम् । स्रजीयसि । त्वचयेत् । सुत्वचिष्ठतया । स्वचीयसि । इत्यत्र “विन्मतो०' [ ३२ ] इत्यादिना विन्मतोलप् ॥ स्वागता ॥ कनयन्न धर्ममथो कनीया नथ वा कनिष्ठोसि मनुः स्वयं सः । यवयेद्यविष्ठस्य यवीयसोल्पि. ठजने तथाल्पीयसि नाल्पयेत्कः ॥५१॥ १ ए नद्यर्थध. २ सी °यं नु । य. १ सी ध्ये स्र. २ ए °यस वि'. ३ सी सि वशि. ४ ए सौम्येन्द्र । ऐ. ५ बी रवः । ऐ. ६ ए वहत्यः. ७ ए °न्तमः । अं. बी न्तमा। अं. ८ ए सी न्तिय । अ. ९सी वान्त्यम. १० सी न्तिक्य. ११ बी ये । स्र. १२ ए त्वचेय. १३ ए विनत्वोठे. १४ बी न्मत्तोल. १५ ए गताः । क. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628