Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
[ है ० ७.४.२९. ]
विंशः सर्गः ।
५९९
४९. अथान्तिके सीदत्यन्तिपन्निकटस्था सा स्त्री न्यगद्वभाषे । क सति । भूपे । किंभूते । अन्तिकात् । " अहीयरुहोपादाने” [ ७. २. ८८. ] इति तसावन्तितोपि निकटादयन्तिके आद्यादित्वात्तसौ [ ७. २. ८४.] अन्तिकतः । अत्यन्तं निकट इत्यर्थः । एत्यागत्य तदैवमुक्तत्यक्त्वावस्थिते मौनमाश्रिते । कस्मिन्निव । अन्तिकतमेति निकटे निजबान्धवे नु । अतिनिकटैमात्र के पित्रादिस्वजन इवेत्यर्थः । कीटक्सती । सलज्जत्वेनाधोमुखं भाषणादन्तरुचा कृत्वान्तिकसन्निकस्थं नृपद्विन्द्वं स्रजिष्ठमिव बहूनां मध्येतिशयेन स्रग्वीव दन्तकान्तेरतिविशदैत्वादतिप्राचुर्याच पूजाहेत्वतिशयितपुष्पमालान्वितमिवादधाना || वसन्ततिलका ॥
बोधिसत्व वे भवन्तं सुत्वंचिष्ठतय ऋज्ववदातम् । raatra जने जयेत्कः कोत्वचीयसि वत त्वचयेद्वा ५०
७
५०. हे महापुरुष भवन्तं त्वां सुत्वचिष्ठतया बहूनां मध्येत्यर्थं त्वग्वांस्त्वचिष्ठः सुष्ठु त्वर्चिष्ठः सुत्वचिष्ठस्तद्भावेन त्वचः सौम्यतादिश्री विशेषेण हेतुन ऋजुः सरलस्वभावः स चासाववदातश्च पापमलरहितश्च ऋज्ववदातस्तम् । यद्वा । ऋजूनि सरलान्यवदातान्युत्कृष्टकृपाकरणादीन्यद्भुतकर्माणि यस्य तं वेद्मि । कमिव । बोधिसत्वमिव बुद्धदेवतामिव । आकृतिविशेषेणापि त्वां बुद्धदेवमित्र लोकोत्तरकृपार्जवादिगुणाधारं जानामीत्यर्थः । अमुमेवार्थं व्यतिरेकार्थान्तर
१. सी त्वचष्ठ'.
१ सी त्योक्तव'. २ ए बी 'ना'. ५ बी चिष्टं सु. ६ ए 'चिष्ठस्त'. ९ सी लोके.
Jain Education International
•
३ सी कंप.. बीनि शर. ८ बी कृतवि'.
४ सीदति'.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 621 622 623 624 625 626 627 628