Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 625
________________ ६०१ [है. ७.४.३४.] विंशः सर्गः। ५१. अथ वाहो महापुरुष कनीयान्द्वयोर्मध्येत्यन्तं युवा कनिष्ठो बहूनां मध्येत्यन्तं युवा चातितरुणतम इत्यर्थः । असि त्वम् । सोतिधार्मिकत्वेन प्रसिद्धः स्वयं साक्षान्मनुमन्वृषिः । को मनुरित्याह । कनीयान् द्वयोरल्पयोर्मन्वोर्मध्येत्यल्पोथ वा कनिष्ठो बहूनां मनूनां मध्येत्यल्पो वा । स्वायंभुव १ स्वारोचिष २ औत्तम ३ तामस ४ चाक्षुर्षे ५ रैवत ६ वैवस्वत ७ सूर्यसावर्ण ८ ब्रह्मसावर्ण ९ रुद्रसावर्ण १० धर्मसावर्ण ११ दक्षसावर्ण १२ रौच्य १३ भौत्याख्या[१४] हि चतुर्दश मन्वर्ष(न्वृष)यः आद्याः सप्त भूता अन्त्यास्तु भाविनः । तेषु त्वं लघुतरो लघुतमो वा मनुर्भवसीत्यर्थः । यतः । कीदृक् त्वम् । एवं कृपालुत्वादिगुणैरघं पापं कनयन्नल्पीकुर्वन् । अथो तथा धर्म कनयन्युवानं कुर्वन् । अमुमेवार्थमर्थान्तरन्यासाभ्यां द्रढयति । यविष्ठस्य यवीयसश्च । संबन्धमात्रेत्र षष्ठी । माषाणामनीयादित्यादिवत् । बहूनां यूनां द्वयोर्वा मध्येतियुवानं नरं को न यवयेावानं नाचक्षीतेत्यर्थः । तथाल्पिष्ठजनेल्पीयसि च विषये को नाल्पयेत् ॥ कनयन् । कनिष्ठः । कनीयान् । अत्र “अल्प०" [३३] इत्यादिनाल्पयूनोः कन्वा ॥ पक्षे । अल्पयेत् । अल्पिष्ठ । अल्पीयसि ॥ यवयेत् । यविष्ठस्य । यवीयसः ॥ केकिरवं छन्दः ॥ श्रेष्ठे ज्येष्ठे श्रेयसि ज्यायसि त्वय्यात्मोत्क्लेशान्द्राक्छ्यामि ज्ययामि । १ सी ठेय. १ बी नुर्मान्त'. २ सी यान्नल्प. ३ ए 'भुवः १ स्वा. ४ बी.ष ५ ऐराव. ए वतः ७ सू. ६ बी र्यस्यव. ७ सी रोद्रच्य. ८ ए 'तमो. रमन्या. १० ए यवष्ट. ११ बी सी योर्मध्ये'. १२ बी न युव. १.सी कण्वा । प. १४ ए °ल्पीयिसि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 623 624 625 626 627 628