Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 621
________________ [ है० ७.४.२९. ] विंशः सर्गः । ५९७ गाम वाही विनिहन्तुं यागे यूपसमीप आहरति । असाध्यराजयक्ष्ममहाव्याधिनिवर्तनायाग्निवारुणीमनवाहीमालभेतेति हि श्रुतिः ॥ कौरुजङ्गली कौरुजाङ्गली । वैश्वधेनवी वैश्वनवी । सौवर्णवलजी सौवर्णवालजि । अत्र “जङ्गल." [ २४ ] इत्यादिना पूर्वपदस्य नित्यं वृद्धिरुत्तरपदस्य तु वा ॥ सौहार्दिनी । सौभाग्य । सौरसैन्धवः । अत्र “हृद्" [२५] इत्यादिनोभयपदवृद्धिः ॥ बहुलाधिकारान्मित्रामित्रार्थयोः सुहृहुर्हच्छब्दयोरपसौहृदेनेत्यपि स्यात् । दौह(ह)दमित्यपि ज्ञेयम् ॥ सौह्मनागरः । अत्र "प्राचां नगरस्य" [ २६ ] इत्युभयपदवृद्धिः ॥ आनुशातिकिः। पारलौकिकः । अत्र "अनु०"[२७] इत्यादिनोभयपदवृद्धिः॥ आग्निवारुणीम् । अत्र “देवतानामात्वादौ" [२८] इत्युभयपदवृद्धिः ॥ रथोद्धता ॥ सौमेन्द्रमैन्द्रावरुणं हविर्नु किं त्वाच्छिनकोप्यसुरश्छलेन । ऐक्ष्वाकदारांन्नु हिरण्मयैणे नाभ्रौणहत्यक्षुभितो दशास्यः॥४७॥ ४७. किं कोप्यसुरो दैत्यश्छलेन त्वा त्वामाच्छिनद्रूपातिशयमूढत्वेन हठादग्रहीत् । यथा सौमेन्द्रदेवतमैन्द्रावरुणं च [ह] विर्हव्यं कोप्यसुरश्छलेन ऋत्विग्भ्य आच्छिनत्ति । यथा वा दशास्यो रावण १ बी सी रछले.. २ बी ‘रान्राम. ३ सी हत्या ते'. १ सी नश्वड़ा.° २ बी साध्यं रा'. ३ ए रुणमिन. ४ बी सी °ति श्र. ५ बी रुजा. ६ सी °ली वै. ७ ए वधेन. ८ सी सौर. ९ बी हृदुहृच्छ. १० सी द्धिः । अग्नि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628