Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
५९५
[है. ७.४.२४. ] विंशः सर्गः। शौच । इत्यत्र "नमः" [२३] इत्यादिनोत्तरपदवृद्धिरादेस्तु नमो वा॥ शालिनी छन्दः॥
किं कौरुजङ्गल्युत वैश्वधेनवी
न कौरुजाङ्गल्युत वैश्वधैनवी। इयं हि सौवर्णवलज्यदो मृशं
स्तरोरधेः स्त्री रुदतीं ददर्श सः॥४४॥ ४४. स भैमिस्तरोरधो रुदती स्त्रीं ददर्श । कीदृक्सन् । अद एतन्मृशंस्तस्यास्तथाविधरूपनेपथ्यादिदर्शनात्परिभावयन् । तदेवाह । इयं स्त्री किं कौरुजङ्गली कुँरुसंबद्धा जङ्गला निर्जला देशाः कुरुजङ्गलास्तेषु भंवा । उत किंवा वैश्वधेनवी विश्वधेनौ देशभेदे भवा । उताथ वेयं न कौरुजाङ्गली नापि वैश्वधे(धै)नवी। किं त्वियं स्त्री हि स्फुटं सौवर्णवलजी सुवर्णवलेजे पुरे भवा । इन्द्रवंशावंशस्थयोरुपजातिः॥
अत्यवोचत्स पितेव वत्से
सौवर्णवालज्यसि किं सदुःखा । सौभाग्यदर्पादपसौहृदेन
सौहार्दिनी किं विधुतासि पत्या ॥ ४५ ॥
१ए श्वधेन'. २ बीर्णबल'. ३ ए दो भृशंततोर. ४ बी रोदधः, ५ बी °धः स्त्री रु. सीधः स्त्री रुदन्ती द.
१सी "स्तथा'. २ बी पमने'. ३ ए किं कुरु. ४ बी कुरसं'. ५ ए द्धाजाङ्ग. ६बी निजाला. ७ ए रुजाङ्ग. ८ ए भवो कि वा. ९सी किं सदुः. १० ए धेनी. ११ ए जी सौव. १२ बी "लपु. १३ बी वंश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 617 618 619 620 621 622 623 624 625 626 627 628