Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
[ है ० ७.४.२३.]
विंशः सर्गः।
५९३
प्रवाहणेयिमिः प्रवाहणेयस्यापत्यैयुवभी रक्षापालैः समलक्षि । क इव । एकप्रवाहणेयिवत् । कोप्येकोयं प्रवाहणेयस्यापत्यं युवा यातीति ज्ञातो न तु राजेत्यर्थः । यतो नास्ति प्रावाहणेयकं प्रावाहणेयानां समूहः सहचरं यस्य सः । एकाकीत्यर्थः । तथा तादृग्वेषः परिहिताल्पमूल्यनीलवस्त्रत्वेन प्रावाहणेयिवेषसदृशवेषः ॥
प्रवाहणेयिभिः । प्रावाहणेयि । प्रवाहणेयकतैः । प्रावाहणेयकः । अत्र "एयस्य" [ २२ ] इत्युत्तरपदवृद्धिः । आदेस्तु प्रस्य वा ॥ वैतालीयं छन्दः ॥
आचापलेनैष जयनचापलं
क्षितेरनैश्वर्यमनैपुणं विना। पथा शौचेन ययौ स तस्य य
नाकौशल पथ्यपथ्ये(थे) ह्यकौशलम् ॥ ४२ ॥ • ४२. स एष राजानशौचनाशुचित्वरहितेन पंथा कृत्वा ययौ । कीहक्सन । आचापलेन स्थिरचित्ततया क्षितेः पृथ्व्या अचापलं स्थिरतां जयन् । निर्भय इत्यर्थः । तथानैश्वर्यमनैपुणं विनासामध्येंनादक्षतया च रहितः । शक्तो दक्षश्चेत्यर्थः । युक्तं यदसौ शुचिना पथा ययौ। यद्यस्मात्तस्य भैमेः 'पंथि मार्गविषय ऑकौशलमनिपु
१ ए नशोचे'. २ ए यौ न त .सी °यौ च त'. ३ सी लं पाथ्ये.
१ ए पैयुव. २ ए °स्य । ए'. ३ सी था सदृ. ४ बी णेयवे'. ५ एषः । प्रावा. ६ बी भिः प्रवा. ७ ए यि प्रावा. ८बी तः प्रवा'. ९ सी यकन्तः । अं. १० वी न्दः । अचापलेन्नैष. ११ ए °नासुचि . १२ ए पथ्या कृ. १३ बी न् । अचा. १४ बी त्तनाया. १५ वी
थुन द. १६ ए शक्तौ द. १७ ए परिमा'. १८ बी पये अको. १९ ए आकोश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628