Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
५९०
व्याश्रयमहाकाव्ये
[कुमारपालः]
द्विकौडविको धान्यसेतिकाद्वयार्थी । एवमधिककौडविकः ॥ स्वागता ॥
नृपः स्वपत्पाञ्चकलायिकाह
तिद्विसांवत्सरिकाङ्गरक्षे। द्वैशाणशौणानिशितासिपार्थो
शृणोनिशीथे स्वरमन्यातम् ॥ ३८ ॥ ३८. अन्यदा नृपो निशीथ आर्त सदुःखं स्वरमशृणोत् । कीहैक् । द्वाभ्यां शाणाभ्यां मानभेदाभ्यां क्रीता द्वैशाणी । श्रेष्ठत्वेन महात्यर्थः । या शाणा तेजनोपलस्तस्यां निशितस्तीक्ष्णीकृतो योसिः स पार्श्वे यस्य सः । किंभूते निशीथे । पञ्च कलाया मानमस्य "मानम्" [ ६ ४. १६९ ] इतीकंणि पाञ्चकलायिकम् । तद्धितान्तमिदम् । स्वर्णादिपरिमाणविशेषस्य नाम । पाञ्चकलायिकमहर्वृत्तिर्दिनजीविका येषां ते पाञ्चकलायिकाहर्वृत्तयः । शूरत्वाचुकतादिगुणैर्महावृत्तय इत्यर्थः । द्विसांवत्सरिकाश्च द्वौ संवत्सरौ भूताः । चिरकालीना इत्यर्थः । येङ्गरक्षा निशीथस्य निद्राभरहेतुत्वात्स्वपन्तस्ते यत्र तस्मिन् ॥ उपजातिः॥
नृपोथ दध्याविति कापि शोका
पूरान्मुमूर्षन्त्यभिरोदितीह। १ बी सी त्तिद्विसां. २ ए से । द्वेशा'. ३ सी शाणनि'. ४ ए 'दात्त । अ. ५ बी रोदती.. • १ सी दुःखस्व. २ बी मसृणो'. ३ बी दृक्सन् । द्वा. ४ सी थः ।
अथ वा शा. ५ बी कण पा. ६ बी हवृत्तिर्दिन्जी'. ७ बी यः । सूरत्वानुकता. ८ सी त्वानुद्धतादिभिर्गुणोर्म'. ९ ए दिर्गुणै.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628