Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 604
________________ ५८० व्याश्रयमहाकाव्ये [ कुमारपाल: ] तमश्रद्धं नरमनर्थकेतरैः सार्थकैर्वचोभिर्धर्मदेशनाभिः कृत्वोच्छ्रद्धक मुल्लसच्छ्रद्धं व्यधात् ॥ सदधिके । दुरस्का । सुसर्पिष्के । निर्मधुक । अनुपानकः । सुशालिके । अत्र " दधि० " [ १७२ ] इत्यादिना कच् ॥ एकपुंस्कम् । सदनर्डेत्क । जितनौकेन । उत्पयस्के । सुलक्ष्मीक । इत्यत्र I “पुम्०” [ १७३ ] इत्यादिना कच् ॥ केचिलक्ष्मीशब्दा द्वित्वबहुत्वयोरपि नित्यं कचमिच्छन्ति । सलक्ष्मीकम् ॥ अनर्थक । इत्यत्र “नजोर्थात् " [ १७४ ] इति कच् ॥ उच्छ्रद्धकम् अश्रद्धम् । अत्र " शेषाद्वा" [ १७५ ] इति वा कच् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ ε सुप्रेयसी करुणया बहुविष्णु मित्रग्रामेयभूत्सत एव जनो नृपेस्मिन् । सुभ्रातृपुत्रसहिते क्षतनाडिकुंत्त तीगलौज बलिमाप न देवतापि ॥ २७ ॥ २७. अस्मिँन्भैमौ नृपे नृञ्शासति सति बहवो विष्णुमित्रा यत्र स बहुविष्णुमित्र एवंनामा यो ग्रामस्तस्मिन्नपि । आस्तां सुप्रसिद्धे पुरादिस्थाने । अत्यप्रसिद्धे ग्रामादिस्थानेपीत्यर्थः । ससुत एव । उपलक्षणत्वात्सबान्धवोपीत्यर्थः । जनोभूत् । कीदृक् । करुणया कृत्वा शो 99 १ बी 'भूत्सुत. २ एन् । त्सुभ्रा . ३ ए 'कृत ४ ए 'लाजाब', ० धुकः । अ १ सी उदर. २ धुके । अ. सी ४ एडुक्क । जि. ५ ए सी जाति । सु ं ६ बी 'तिः 'स्मिन्भौमौ. ८ ए बी 'ति ब ९ ए ग्रामी अस्मि .. ११ सी ध: । अस्तुत. Jain Education International For Private & Personal Use Only ३ ए पाकः . । सप्रे. १० ए ७ ए पी www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628