Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 602
________________ ५७८ व्याश्रयमहाकाव्ये [कुमारपालः] कुमा २३. कोपि जनो मुँवां पृथ्व्यां जन्तुं घटोनीवद्गामिव नाहन् । कीदृक् । महाभटत्वाच्छोभना शस्त्री क्षुरिका यस्य स सुशस्त्रीकस्तथा शोभनो भोक्ता रक्षको राजादिर्यस्य स सुभोक्तृको विशेषणकर्मधारये सोपि । यतः । कीदृश्यां भुवाम् । शुभाः पशुवधनिवारणाय नियुक्तत्वेन पशुवधस्थानेषु परिभ्रामुकत्वाच्छुभव्यापारा दण्डिनो राजकाम्बिका यस्यां तस्याम् । एतदपि कुत इत्याह । यतः श्रेयस्तनूकेन न्यायदयादिसद्गुणपवित्राङ्गकेनानेन भैमिना कृत्वा सुस्वामिकायां शोभनक(भ?)र्तृकायाम् ॥ घटोनी । इत्यत्र "स्त्रियामूधसो न " [१६९ ] इति नः समासान्तः ॥ बहु(शुभ)दण्डिकायाम् । अत्र "ईनः कच्" [ १७० ] इति कच् ॥ अनिनस्सन्ग्रहणान्यथैवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । सुस्वामि कायाम् ॥ ऋत् । सुभोक्तृकः ॥ नित्यदित् । सुशस्त्रीक । श्रेयस्तनूकेन । इत्यत्र "ऋ. नित्यदितः" [ १७१ ] इति कच् ॥ उपजातिः ॥ सुशालिके सद्देधिक सुसर्पिष्के भोजने निर्मधुकोत्पयस्के। प्रजोदुरस्का रमते स न त्वामिषेनुपानत्क इवापमार्गे ॥२४॥ २४. स्पष्टम् । किं तु । निर्मधुकोत्पयस्के मधुनो मधान्निर्गतं १ ए के सुद्द. २ सी दकिके. ३ ए दुरुस्का. ४ सी रघेस्का. ५ सी त्वानिषे. १ ए पि भु. २ सी भुवि पृ. ३ सी भीमिव'. ४ ए दियस्य. ५ सी 'शेषेण. ६ सी भ्रामक. ७ ए पारद'. ८ सी 'स्यां ए. ९ए यथाश्रे. १० सी इन क. ११ सी र्धके'. १२ सी जन्ति'. १३ ए स्त्रीकः । श्रे. १४ सी मध्यान्नि'. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628