Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 606
________________ ५८२ व्याश्रयमहाकाव्ये [कुमारपालः] सुप्रेयसी । इत्यत्र "ईयसोः" [ १७७ ] इति न कच् ॥ ससुतः । अत्र “संहात्" [ १७८ ] इत्यादिना न कच् ॥ सुभ्रातृ । इत्यत्र "भ्रातुः स्तुतौ" [ १७९ ] इति न कच् ॥ क्षतनाडिकृत्ततन्त्री । इत्यत्र "नाडी." [ १८० ] इत्यादिना न कच् ॥ स्वाङ्ग इति किम् । सुनाडीकं स्तम्बम् । अनेकतन्त्रीकां विपञ्चीम् ॥ अन्ये वाहुः । न पारिभाषिकं स्वाङ्गमिह गृह्यते किं तु स्वमात्मीयमङ्गं स्वाङ्गम् । आत्मा चेहान्यपदार्थस्तस्याङ्गमवयवस्तस्मिन्निति । तेषां मते । अखण्डनाडिं स्तम्बम् । एकतन्त्री विपञ्चीम् । इन्द्रवंशा ॥ निष्प्रवाणिवसनाः करभोरूसुभ्वनस्तमनसः ऋतुषूच्चैः । दाक्षिभार्गवमुखा अतिकैकेय्यात्मजे पशुवधं जहुरस्मिन् ॥२९॥ २९. केकयस्य राज्ञोपत्यं स्त्री कैकेयी तस्या आत्मजो भरतः । अमार्याघोषादिमहाधर्मेण तमप्यतिक्रान्तेस्मिन् मौ सति दाक्षिभार्गवमुखा मुनयः ऋतुषूच्चैः पशुवधं जैहुस्तत्यजुः । पशुवधपरिहारेण तूंश्चकुरित्यर्थः । किंभूताः सन्तः । प्रोयतेस्यामिति प्रवाणी तन्तुवायशलाका । सा निर्गतास्मादिति निष्प्रवाणि । तत्रादचिरोद्धृतमित्यर्थः । “क्लीबे" [ २. ४. ९७ ] इति हूस्वः । यद्वा । ऊयतेस्यां वानि(द)शाः। प्रसृता वाँनिः प्राणिः। सा निर्गता तन्तुभ्योस्येति नि१ ए भोरुस्तुभ्रून. सी भोरुसुनन. २ बी कैकय्या. १ बी सी हा ई. २ ए ना क'. ३ बी त्र भानुः स्तु. ४ एना क. ५ ए स्तम्बा । अं. ६ ए त्वाहु नापा. ७ एषां ख. ८ एना स्त. ९ बी "वंश। नि. १० सी दिना ध. ११ ए जहुस्त. १२ ए सी 'शुप. १३ ए क्रतुंश्च. १४ बी यसला. १५ सी वाणं । तत्र्याद. १६ ए निर्देशाः, सी निईशाः. १७ सी वानि प्र. १८ ए वाणि । सा. १९ ए °ति निःप्रवा, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628