Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
५८६
व्याश्रयमहाकाव्ये
[ कुमारपालः]
पानमा
निति । वहीनरि ॥ णिति । वैहीनराणि । अत्र "वहीनरस्यैत्" [४] इत्यैत् ॥
नैयायिकः । सौवागमिकः ॥ मिति । सौयश्चि । इत्यत्र "वः" [५] इत्यादिनैदौतावागमौ ॥
दौवारिक । सौवस्तिक । स्फैयतः । अत्र "द्वारादेः" [ ६ ] इत्यौदैतावागमौ ॥ श्वादेरिति” [ ७. ४. १०.] इति प्रतिषेधाहारादिपूर्वाणामपि स्यात् । दौवारपालि ॥ नैयग्रोधम् । अत्र "न्यग्रोधेस्य." [ ७ ] इत्यादिनैदागमः ॥ उपजातिः ॥
नैयङ्कव्यासीन्याङ्कवत्वक्पटानां
त्वग्दुःप्रा(ग्दुष्पा)पासिन्घोषयत्याश्वमारिम् । स्वाङ्गिव्याङ्गिश्वाभस्त्रिभिावभाषी
निष्ठैः श्वाकर्णेप्युच्चकैः पल्लिदेशे ॥ ३३॥ ३३. न्याङ्कवी न्यॉमृगभेदसत्का त्वक् चर्म पटो येषां न्याङ्कवत्वक्पटानां मुनीनां शबराणी वा नैयङ्कवी त्वक् दुष्प्रापासीत् । मृगाणां मारणाभावात् । क सति । अस्मिन्भैमौ । किंभूते । व्यावभाषीनिष्ठैर्विनिमयेनान्योन्यं भाषणे तत्परैः सद्भिः स्वाङ्गिव्याङ्गिश्वाभनिमिः स्वङ्गव्यङ्गश्वभस्राणामपत्यैः प्रयोज्यकर्तृभिरुच्चैरुदात्तस्वरेणा१ ए पीनटैः श्वा. १ सी °ति । विवै. २ ए बी रिकः । सौ. ३ ए बी स्तिकः । स्फै. ४ सी °कृत । अ. ५ ए धस्यादि. ६ बी वीनाङ्कु. ७ सी कुर्मूग. ८ ए°टो पां. ९ एकत्व'. १० ए °णां नै'. ११ बी वा नय. १२ ए 'स्मिन्भौमौ. १३ सी भूतैर्व्याव. १४ ए भाषानिष्ठेविनि'. बी भाषानिष्ठेविनये. १५ बी गिस्वाम. १६ ए सीभिः श्वङ्ग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628