Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 611
________________ [ है. ७.४.१२.] विंशः सर्गः। ५८७ श्वमारिं घोषयति । क । श्वाकणे श्वाकर्णेः श्वकर्णापत्यस्य पल्लीपतेः सत्के पल्लिदेशेपि ॥ नैयङ्कवी न्याङ्कव । इत्यत्र "न्योः " [ 0] इति वा-ऐदागमः ॥ व्यावभाषी । स्वाङ्गि । व्याङ्गि । इत्यत्र "न जैस्वाङ्गादेः" [९] इत्यैदौतौ न ॥ श्वाभस्त्रिभिः । अत्र "वादेरिति” [ १० ] इति नौत् ॥ श्वाकर्णे । अत्र “इजः" [११] इत्यौन्न ॥ वैश्वदेवी छन्दः ॥ न श्वापदं श्वापदिकोपि शौवापदामिषेच्छुः पलमाददेसिन् । न प्रोष्ठपादोप्यभवन्नृशंसो धर्मात्तदात्युत्तरभद्रपादः ॥ ३४॥ ३४. अस्मिन्नृपे सति शुन इव पदम॑स्य श्वापदमारण्यकः पशुप॑गचित्रकादिस्तेन चरति श्वापदिकोपि व्याधोपि श्वापदं श्वापदस्य मृगस्य विकारं पलं मांसं नाददे श्वापदवधेन नाग्रहीत् । कीदृक् । शौवापदामिषेच्छुः श्वापदसत्कमांसमिच्छन् । एतेन राज्ञोतिप्रचण्डाज्ञतोक्ता । तथा तदा भैमे राज्यकाले प्रोष्ठंपादोपि प्रोष्ठपदाभिश्चन्द्रयुक्ताभिर्युक्ते काले जातोपि नरो नृशंसो हिंस्रकर्मा नाभूत् । प्रोष्ठपदासु हि जातोतिनिविंशः स्यात् । यदुक्तम् । ५४ १बी न प्रौष्ठ'. २ बी शंशोध'. १सी कणे: श्वावणे व. २ एणे श्वक'. ३ ए पतेसत्केः प. ४ ए बी अखगा. ५ बी इत्येदौ. ६ बी नौनु । स्वाक. सी नौनु । श्वा. ७ बी वीश्छन्दः. ८ सी न्दः । नाश्वा. ९ ए मश्वाश्वा'. १० सीण्यकप. ११ ए शुमृग'. १२ सी दिकापि श्वा. १३ सी क् । पादाशीवामि'. १४ एशोपि प्र. १५ बी राजका. १६ ए सी ठपदों'. १७ बी पि प्रौष्ठ'. १८ सी ले नृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628