Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
५८४
व्याश्रयमहाकाव्ये [कुमारपालः] यत्वेन लाभस्तयोमा हिंसा धीर्येषां तेपि । आनायायातेच्छागवैधमणिोपीत्यर्थः ॥ इन्द्रवंशा॥
सशांशपस्तम्भभुजोतिनैया
यिकोतिसौवागमिको मृगव्यात् । ररक्ष सत्त्वानि धनानि वैही
नराणि वैहीनरिवन्महौजाः ॥ ३१ ॥ ३१. स भैमिमगव्यादाखेटात्सत्त्वान्यारण्यान्पशून्ररक्ष । यतः। कीदृक् । सर्वधर्मप्रधानदयाधर्मस्याख्यातृत्वेन परस्परवाक्यविरोधादिदोपरहितत्वेन च सर्वागमेषु शोभन आगमः स्वागमः श्रीद्वादशाङ्गं तं सदाहतमुनिपर्युपास्यातिशयेन वेत्त्यधीते वातिसौवागमिकः । एतेन सम्यरज्ञानमुक्तम् । तथातिनैयायिकोत्यन्तं न्यायेन प्राणिवधरक्षादिना धर्म नयेन चरन् । एतेन सम्यक्रियापरत्वोक्तिः । तथा शिंशपाया वृक्षभेदस्य विकारः शांशपो यः स्तम्भस्तद्वदतिसारौ मुँजौ यस्य सः। तथा महदोजः स्वमित्रवन्धुमित्रसैन्यादिजनितं बलं यस्य सः । एतेन सर्वशक्तिसंपन्न इत्युक्तम् । यथों वैहीनरिर्वहीनरस्यापत्यं विज्ञो न्यायी शक्तश्च सन्वैहीनराणि वहीनरस्य स्खपितुः सत्कानि धनानि रक्षति ॥ उपेन्द्रवना ।। १ए शांसप. २ ए वैरीन'. ३ ए हौजः । स.
१ बी सी यात. २ बी तयागच्छा'. ३ ए °वधः कर्मणो'. ४ बीकमणों. ५ सी खेलास. ६ ए त्वानार. ७ ए °स्या. ८सी वे च. ९ सी दशॉ. १० सीस्त्यावे. ११ सीधीयेते. १२ बी धर्म न. सी धर्म न. १३ ए ये च. १४ सी शपायस्त. १५ ए पो यस्त. १६ सी भुजो य. १७ बी सी स्वब. १८ ए न्याजनितब. १९ सी या विहीं. २०बी शो झ्यायी. २१ बी णि वाही . २२ बी सी सतानि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org