Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
[है० ७.३.१७६.] विंशः सर्गः।
५८१ भना प्रेयसी प्रियतमा यस्य स सुप्रेयसी । ग्रामेपि लोको न जन्तुवधं चकारेत्यर्थः। तथा देवतापि । आस्तां जनः । चण्डिकादिदेव्यपि नाप न लेभे । का(क)म् । क्षताश्छिन्ना नाड्योगस्नसा येषां ते क्षतनाडयस्तथा कूत्ता छिन्ना तन्त्रीधमनिर्येषां ते तथा गला येषां ते कृत्ततन्त्रीगलाश्च येजाः । देवतानां पुरो ये हिंसिताश्छागा इत्यर्थः । तद्रूपो यो बलिस्तम् । किंभूतेस्मिन् । शोभनो भ्राता कुमारपालो यस्य स सुभ्राता महिपालदेवस्तस्य पुत्रोजयदेवस्तेन सहिते ॥ वसन्ततिलका ॥
व्याधोपि तत्रालमनेकतन्त्री
कामेकतत्री ध्वनयन्विपश्चीम् । स्तम्बं सुनाडीकमखण्डनाडि
श्रित्वा मृगान्कर्षति न स हन्तुम् ॥ २८ ॥ २८. तत्र भैमौ सति व्याधोपि मृगान्हन्तुं न कर्षति स्म लक्ष्य नानयति स्म । कीहक्सन् । अनेकतन्त्रीकामनेकवल्लकीगुणामेकतत्रीं च विपञ्ची वीणामलमत्यर्थं ध्वनयन्मृगचित्तहरणाय वादयन् । किं कृत्वा । स्तम्बं गुल्मं श्रित्वा । मृगाणां स्वमदर्शयितुं स्तम्बेनान्तर्हितो भूत्वेत्यर्थः । किंभूतम् । शोभना अखण्डाश्च नाड्यः नसा यस्य तं सुनाडीकमखण्डनाडिं च ॥ बहुविष्णुमित्र । इत्यत्र "न नानि" [१७६] इति न कच् ॥
* १ए कलत्री'. २ ए कलत्रीध्व'. ३ ए °म्बं ना.
. १सी था कृत्ता. २ बी नः चिण्डि'. ३ ए ते न क्ष'. ४ बी कृत्तछि'. ५ बी श्रीधम. सी श्रीधर्मन. ६बी ते तस्मि. ७ सी स्ते । व. ८बी तिमालक्षं ना. ९ए °नेव. १० बी लत्य. ११ सी ज्यः स्रसा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628