Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 575
________________ [ है० ७.३.१०२. ] एकोनविंशः सर्गः । द्व्यञ्जलर्यख्यञ्जलयः पूर्वेषां नौरसाः स्थ भोः । व्यंलि (द्व्यञ्जलि)त्र्यज्ञ्जलिकृता मया भ्रान्त्यैव पूजिताः ॥ १२२॥ १२२. भो व्यञ्जलरूयञ्जलयः स्वर्णादीनां द्वाभ्यामञ्जलिभ्यां त्रिभिरञ्जलिभिश्च क्रीता भटा यूयं पूर्वेषां पूर्वमहाभटानामौरसाः पुत्रा स्थ । एतद्व्युपस्थितस्य युद्धस्याकारकत्वात् । अत एव यूयं मया भ्रान्त्यैव तेषां महाभटानामौरसा एत इति महायोधा भविष्यन्तीति मतिभ्रमेणैव पूजिताः स्वर्णवस्त्रादिदानैः सत्कृताः । कीदृशा सती । व्यञ्जलित्रयञ्जलिकृता द्वयोर जल्योस्त्रयाणामञ्जलीनां समाहारं कुर्वता भक्त्यर्थं द्वित्रिर्वाञ्जलियोजनानि कुर्वता ॥ व्यायुषम् | त्र्यायुषम् । अत्र " द्वित्रेरायुषः " [ १०० ] इत्यट् ॥ द्व्यञ्जलँ । द्व्यञ्जलि । त्र्यञ्जेल । व्यञ्जलि । इत्यन्त्र " वाञ्जलेर लुकः " [ १०१ ] इति वा अट् ॥ अलुक इति किम् । व्यञ्जलयः । व्यञ्जलयः ॥ 1 तेनेत्युक्ता युयुधिरे धिकीभूय वैरितः ॥ द्विखरितस्त्रिखारी त्रिखारेः पञ्चखारि वा || १२३ ॥ १२३. स्पष्टः । किं तु यथा द्विखारतो द्वयोः खार्यो (यः) समाहारात्सकाशात्रिखारी तिसृणां खारीणां समाहारोधिका स्यादेवं यथा त्रिखारेः पञ्चखारि वाधिकं स्यादेवं वैरितः शत्रुभ्योधिकीभूय || द्विखारतः । पञ्चखारि । इत्यत्र " खार्या वा" [ १०२ ] इति वा अट् ॥ केचिदत्र पुंस्त्वमपीच्छन्ति । तन्मते " गोश्व० " [ २. ४.९६ ] इत्यादिना ३ ए द्विषार, ४ सी 'खारींव १ सी वर्णा. २ भूयो त्रिवारी • ५५१ १ सी. २ सी 'न्त्यैते ते. ३ सीता । द्यं कृ . त्र्य' ५ सी 'अलि त्र्य. ६ सी लुक् इ. ७ सी खारितो. #°. ९ ए गोश्चात्या.. Jain Education International For Private & Personal Use Only ४ एल। ८ सी www.jainelibrary.org

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628