Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 597
________________ [है० ७.३.१५४.] विंशः सर्गः। ५७३ लोकोत्र मूषिकदतोहिदतः पशून्ह न्याः शुद्धदन्खलु हसन्न तु शोचति खम् । वज्राग्रदैच्छिंखरदद्वृषदद्वराह दन्ताहिदन्तयमदूतहनिष्यमाणम् ॥ १७ ॥ १७. आः खेदे। लोकोत्र भुवि मूष(षि)कस्येव दन्ता येषां तान्मूषिकदत एवमहिदतश्च पशून्खलु निश्चयेन हन्ति । कीडक्सन् । पशुषु हतेष्वस्माकं प्रधानं भोज्यं भविष्यतीति हर्षेण हसन्नत एव शुद्धदन्हास्यश्वैत्येनोज्ज्वलदन्तः । न तु न पुनः स्वं शोचति । कीदृशं सन्तम् । वारददादिविशेषणोपेता ये यमदूतास्तैर्हनिष्यमाणम् ॥ वसन्ततिलका ॥ किं शुभ्रदच्छिखरदन्तखरापदन्त दुःशुद्धदन्तवृषदन्तवराहदद्भिः । दूतैहरेर्यदिह मूषिकदन्तकीटाः क्लिश्नन्ति जन्तुवधकं स्फुटशुभ्रदन्तम् ॥ १८॥ १८. यद्वा । हरेर्यमस्य दूतैः । किंकिंभूतैः । शुभ्रदच्छिखरदन्तखरापदन्तदुःशुद्धदन्तवृषदन्तवराहदद्भिः । खरायाः प्रचण्डाग्रभागा दन्ता येषां ते तथा दुष्टु शुद्धा दन्ता येषां ते तथा। शेषविशेषणव्युत्पत्तिः स्पष्टैव । ततो विशेषणद्वन्द्वे तैः । यमदूतकृतव्यथानां परलोकभावित्वेन परोक्षत्वात्तद्गणनेनं न किंचिदित्यर्थः । यद्यस्मादिहेह१ ए दखौं. २ सी च्छिषर'. ३ ए °न्तनृष. ४ ए रेयदि . . १ ए मूखिक. २ एन् । कान् । प. ३ सी हास्याश्वेतेनो.. ४ सी दन्तिख. ५१°था शे'. ६ सी त्तद्रण. ७ सी न किं.. . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628