Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 599
________________ [ है० ७.३.१५५.] विंशः सर्गः। दुःखहेतुत्वादरितुल्यैः । तस्मादेतदर्थमज्ञानान्ध एव प्राणी प्राणिवधादिमहापापकर्म करोतीत्यर्थः ॥ शालिनी छन्दः ॥ उक्त्वोर्ध्वजानुमिति तं दुणेसं स जैत्र धन्वाथ गाण्डिवधनुःशतधन्वतुल्यः । इत्यादिशत्खरणसं खुरणस्तनूज मायोगिनं खुरणसं खरणःसुतं च ॥ २० ॥ २०. स्पेष्टम् । किं तु । ऊर्ध्वजानुमूलस्थम । तं पशुकर्षिणं नरम् । द्रुवन्नासिकास्य द्रुणसं नाम । जैत्रं जिष्णु धनुर्यस्य स जैत्रधन्वात एव गाण्डिवधनुषार्जुनेन शतधन्वना च नृपभेदेन तुल्यः । खरा खरस्येव वा नासिकास्य खरणसं नाम । आयोगिनमधिकारिणम् । खुरवन्नासिकास्य खुरणसं नाम ॥ वसन्ततिलका ॥ किमादिशदित्याहं । वित्रो विखुर्न खलु किं तु मृषाभिभाषी स्यात्स्थूलनासिक इव प्रणसोपि विग्र(ग्रः)। शिष्यस्ततोपि परयौवतजानिरस्मा- . दप्यत्र जन्तुवधकः प्रसभं भवद्भिः ॥२१॥ २१. विस्रो विगतनासिकः पुमान्खलु निश्चयेनं न विखुन विगतनासिकः किं तु स्थूलनासिकः प्रणसः स्यादेवं प्रणसोपि प्रवृद्धनासि १ सी उक्तो'. २ ए °णसमजै. ३ ए धनुश'. ४ सी रणःसु. ५ ए विपुन. ६ ए विग्रहः शे. ७ सी शिक्ष्यस्त. ८ ए °दथत्र. १ ए र्थसंज्ञा. २ सी स्पष्टः । किं. ३ सी म् । पंशुः . ४ सी ढुवानासि. ५ ए नामाः । जै. ६ सी त्रं विष्णु. ७ ए °स्य हर. ८ सी °ह । निक्खेतिखु. ९ सीन नु विषुन. १० ए किं स्थू. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628