Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
[ है ० ७.३.१२४.]
एकोनविंशः सर्गः ।
५५९
पुरुषायुषम् । द्विस्तावान्रिस्तावे । इत्येते "पुरुष० " [ १२० • ] इत्यादिना निपात्यः ॥ द्विस्तावात्रिस्तावयोर्वेद्यां प्रयोगः ॥ अन्यत्रापि दृश्यते । द्विस्तावं त्रिस्तावं वह्निम् ॥
staire [म् ] । अत्र “श्वसः ० " [ १२१ ] इत्यादिना अत् ॥
४
निःश्रेयस । श्वःश्रेयस । इत्यत्र " निसश्च ० " [ १२२ ] इत्यादिना अत् ॥
1
अदशैः । निस्त्रिंश । इत्यत्र "नजव्ययात् ०" [ १२३ ] इत्यादिना ङः || द्व्यङ्गुलम् । अत्यङ्गुलः । अत्र “ संख्या ० " [ १२४ ] इत्यादिना ड: ॥ वसन्ततिलका छन्दः ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्यायवृत्तावेकोनविंशः सर्गः ॥
१ एतावत्रिस्तावे . २ एन्यथापि ३ एहि । वो.
Jain Education International
For Private & Personal Use Only
४ सी श्रेय
www.jainelibrary.org
Loading... Page Navigation 1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628